SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ९४ हैमलघुप्रक्रियाव्याकरणे ॥ ४० ॥ वाऽम्शसि २।११५५ स्त्रिया इय । अमि शशि च वा । अतिस्त्रिम् अतिस्त्रियम् । अतिस्त्रियः अतिस्त्रिन् । अतित्रिणा । अतित्रये । अतिस्त्रेः २। अतित्रौ । ओसि च इयादेशः-अतिस्त्रियोः २ । तथोक्तम् "औस्यौकारे च नित्यं स्यादम्-शसास्तु विभाषया । इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसजेने" ॥१॥ अनामन्त्र्यस्य सखिशब्दस्य सेडा-वक्तव्यः ("ऋ‘दुशनस्पुरुदंशोडनेहसश्च सेडा" सखा। अतिसखा । आमन्त्रणे तु हे सखे । બીજી વિભક્તિના એકવચનને ગમ્ તથા બહુવચનને शस साम्यो डोय त्यारे स्त्री शन। ई १ । इय् विधे .थाय छे. अतिस्त्री+अम्-अतिस्त्रिम्-श्रीन. अतिस्त्री+अम्-अतिस्त्रिय अम्-अतिस्त्रियम्-स्त्रीने. अतिस्त्री+अस=अतिस्त्रिय अस्=अतिस्त्रियः-श्रीमाने. ई-टा-अतिस्त्रि+आ = अतिस्त्रिणा - स्त्रीन टपी जय सेवा १३५ १३. इ-डे-अतिस्त्रि+ए-अतिस्त्रे+ए-अतिस्त्रये-श्रीन पर टपी . Mय सेवा ५३५ माटे.
SR No.023392
Book TitleHaim Laghu Prakriya Tippanya Part 01
Original Sutra AuthorN/A
AuthorPriyankarsuri
PublisherPriyankar Sahitya Prakashan
Publication Year1987
Total Pages612
LanguageGujarati, Sanskrit
ClassificationBook_Devnagari & Book_Gujarati
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy