SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ तिहुयण. सयंभु]. ॥घत्त॥ जइ एव वि णउ पत्तिज्जहि तो परमेसर एउ करि तुल चावल विस-जल जलणहं पंचहं एक्कु जि दिन्चु धरि" ॥४३ तं णिसुणेवि रहावइ परिओसिउ 'एम होउ' हकारउ पेसिउ गउ सुग्गीउ विहीसण अंगउ चंदोयर-गंदणु पवणंगउ पेसिउ पुप्फ-विमाणु पयट्टउ णं णह-यले सर-कमलु विसट्टउ पुंडरीयापुर-वर संपाइय दिट्ट देवि रहसेण न माइय "णंद व जय होहि चिराउस बिण्णि वि जाहि पुत्त लवणंकुश ४८ लक्खण राम जेहि आयामिय सीहहिं जिह गयंद ओहामिय रक्खिय णारएण समरंगणे तेहि मि ते पइसारिय पट्टणे अम्ह इ आया तुम्ह हक्कारा दिअहा होन्तु मणोरह गारा ॥घत्ता। चडु पुप्फ-विमाणे भडारिए मिलु पुत्तहं पइ देवरहं सुह अच्छणि' मज्झे परिट्ठिय पिहिमि जेम चउ.सायरह"।। ५३ १. सुहं अच्छामि. ॥त्ता। यदि एवं अपि न खलु प्रतीयते तर्हि परमेश्वर एतत् कुरु तुलं-तण्डुल-विष-जल-ज्वलनानां पंचानां एकमेव दिव्यं धर" ॥ एतद् निश्रृत्य रघुपतिः परितुष्टः ‘एवं भवतु' आकरणं प्रेषितं गतः सुग्रीवः विभीषणः अंगदः चंद्रोदरनन्दनः पवन-अंगजः प्रेषितं पुष्पविमानं प्रवृत्तं यथा नभस्तले सरःकमलं विकसितं पुंडरीकपुरवरं संप्राप्ताः दृष्टा देवी हर्षेण न मायिताः "नंद वर्धस्व जय भव चिरायुः द्वौ अपि यस्याः पुत्रौ लवण-अंकुशौ राम-लक्ष्मणौ याभ्यां आयामितौ सिंहाभ्यां यथा गजेन्द्रौ आक्रान्तौ रक्षितौ नारदेन समरांगणे ताभ्यामपि तौ प्रवेशितौ पट्टने वयं अपि अयाता युष्माकं आकारकाः दिवसाः भवन्तु मनोरथकाराः घत्ता॥ आरोह पुप्पविमाने भट्टारिके मीलय पुत्राभ्यां पतिदेवृभ्यां सुखासने मध्ये परिस्थिता पृथिवी यथा चतुःसागराणां"। १. विराहोः । २. हनूमंतु ।
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy