SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ ॥ त्रयोदशमुद्धरणम् ॥ । दोहाकोसोद्धरिअगीयाई । [ सरह ।] मट्टी पाणी कुस लइ पढंत घरहिं बइसिअ अग्गि हुणंत कज्जे विरहिअ वहन्ति होमे अक्खि डहाविअ कडुए धूमें ॥१॥ एक-दंडि ति-दंडि भअव-वेसे विणुआ होइ अ हंस-उवेसे मिच्छेहिं जग बाहिअ भुल्ले धम्माधम्म ण जाणिअ तुल्लें ॥२॥ अइरिएहिं उदधूलिअ छारें सीसउ बाहिय ए जड-भारे ५ घरहिं बइसी दीवा जाली कोणेहि बइसो घडा चाली ॥३॥ अक्खि निवेसी आसन बंधी कण्णेहिं खुसखुसाइ जन धन्धी रंडी मुंडी अण्ण वि वेसें दिक्खा देइ दक्षिण-उवेसे ॥४॥ दोह-क्ख जे मलिणे वेसे णग्गल होइअ उपाट्टिअ-केसें .. . खवणेहिं जान विडंबिय वेसे अप्पणु बाहिअ मोक्ख-उएले॥५॥१० । दोहाकोशोद्धृतगीतानि। [सरह । ] मृदं पानीयं कुशं लात्वा पठन्ति गृहे उपविश्य अग्नि जुवति कार्येण विरहिताः वहन्ति होमान् अक्षिणी दग्ध्वा कटुकेन धूमेन॥१॥ एकदण्डेन त्रिदण्डैः भगवद्वेशेन विज्ञकाः भवन्ति च हंसापदेशेन मिथ्यात्विभिः जगद् बाधितं भ्रान्तैः धर्माधर्म न जानन्ति तुलया ॥२॥ आचार्येण उद्धूलितं भस्मना शीर्ष बाधितं अनेन जटाभारेण गृहे उपविश्य दोपं ज्वालयति कोणे उपविश्य घण्टं चालयति ॥३॥ अक्षिणी निमिष्य आसनं बवा कर्णयोः मन्त्रयति जनान् प्रतार्य रण्डायाः मुण्डितायाः अन्यायाः अपि वेशेन दीक्षां ददाति दक्षिणा पदेशेन ॥४॥ दीर्घनखैर्ये मलिनेन वेशेन नग्नाः भवन्ति उत्पाटितकेशेन क्षपणैः यानं विडम्बितं वेशेन आत्मा बाधितः मोक्षापदेशेन ॥५॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy