SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ १४४ १५ [ पुरुरवस्स उम्मायवयणाई बंहिण पइं इअ अब्भत्थेमि आअक्खहि मं ता एत्थु रणे भमन्ते जइ पई दिट्ठी सा महु कंता । णिसम्महि मिअंक-सरिसे वअणे हंस-गइ एँ चिण्हें जाणिहिसि आअक्खिउ तुझु महं ॥४॥ पर हुअ महुर-पलाविणि कन्ति नन्दण-वण साच्छन्द भमन्ति । जइ पई पिअअम सा महु दिट्ठी ता आअक्खहि महु पर पुट्टि ॥ ५ ॥ रे रे हंसा कि गोविज्जइ गइ-अणुसारे मई लक्खिज्जइ। कई पई सिक्खिउ ए गइ-लालस सा पई दिट्ठी जहण-भरालस ॥ ६ ॥ कोपनि, (पं.k.) कोपं; (रं.) 'कोपं' एम अर्थ करे छे; (पी.) को पई वांचे छे-(प.) ए मइं (रं.) एने निपात लई मई-अहम् एम नोंधे छे; परंतु एमइ=एवम् एम वाचवु वधारे घटित छे. ३. [लय.]=लता 'चर्चरी' बरोबर बेसे एटला काजे उमेर्यु छे; बाकी (पं.) (पी.) नोंधता नथी. १. (पं.) ए (पी.) ए. बर्हिण त्वामित्यभ्यर्थये आचक्ष्व मां तावत् अत्रारण्ये भ्रमता यदि त्वया दृष्टा सा मम कान्ता। निशामय मृगांकसदृशेन वदनेन हंसगतिः एतेन चिहनेन ज्ञास्यसि आख्यातं तुभ्यं मया ॥४॥ परभृते मधुरप्रलापिनि कान्ता नन्दनवने स्वच्छन्दं भ्रमन्ती। यदि त्वया प्रियतमा सा मम दृष्टा तदाचक्ष्व मह्यं परपुष्टे ॥ ५॥ रे रे हंस किं गोप्यते गत्यनुसारेण मया लक्ष्यते । केन तुभ्यं शिक्षितं एतद् गतिलालस . सा त्वया दृष्टा जघनभरालसा ॥ ६ ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy