SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ जोईतु] "गउ संसारि वसंताहं सामिय कालु अणंतु पर मई किं पि न पत्तु सुहु दुक्खु जि पत्तु महंतु ॥५॥ चउ गइ-दुक्खहं तत्ताहं जो परमप्पउ को इ . चउ-गइ-दुक्ख-विणास यरु कहहु पसाएं सो वि"॥३॥ "पुण पुण पणविवि पंच-गुरु भावि चित्ति धरेवि भट्ट-पहा-यर णिसुणि तुहुं अप्पा ति विहु कहेवि ॥७॥ मूदु वियक्खणु बंभु परु अप्पा ति-विहु हवेइ १५ देहु जि अप्पा जो मुणइ सो जणु मूड हवेइ ॥ ८ ॥ देह-विभिण्णउ' णाण मउ जो परमप्पु णिएइ परम समाहि-परिद्वियउ पंडिउ लो जि हवेइ ॥ ९ ॥ ति हुयण-वंदिउ सिद्धि-गउ हरि-हर झायहि जो जि लक्खु अलक्खें धरिवि थिरु मुणि परमप्पउ सो जि ॥१०॥ घेयहिं सत्थहिं इंदियहिं जो जिय मुणहु ण जाइ णिम्मल-झाणह जो विसउ सो परमप्पु अणाइ ॥ ११ ॥ १. विभण्णउ । " गतः संसारे वसतां स्वामिन् कालः अनन्तः परं मया किमपि न प्राप्तं सुखं दुःखमेव प्राप्तं महत् ॥५॥ चतुर्गतिदुःखैः तप्तानां यः परमात्मा कोऽपि चतुर्गतिदुःखविनाशकरः कथयत प्रसादेन तम् अपि" ॥६॥ पुनः पुनः प्रणम्य पंचगुरून् भावेन चित्ते धृत्वा भट्टप्रभाकर निशृणु त्वं आत्मानं त्रिविधं कथयामि ॥७॥ मूढः विचक्षणः ब्रह्म परं आत्मा त्रिविधः भवति देहमेव आत्मानं यः मनुते सः जनः मूढः भवति ॥८॥ देहविभिन्नं ज्ञानमयं यः परमात्मानं पश्यति परमसमाधिपरिस्थितः पण्डितः स एव भवति ॥९॥ त्रिभुवनवन्दितं सिद्धिगतं हरिहरौ ध्यायतः यम् एव लक्ष्यम् अलक्ष्येण धृत्वा स्थिरं मन्यस्व परमात्मानं तमेव ॥१०॥ वेदैः शास्त्रैः इन्द्रियैः यः जीव, मंतुं न याति निर्मलध्यानस्य यो विषयः स परमात्मा अनादिः ॥११॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy