SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ १०० [ वसुषवघरच्चाउ किं हय गय रह कि जंपाणई किं धय-छत्तई दव्व- णिहाणई' कवड· विष्णु भासह महि - सामिहिं “णिव कम तिरिण देहि महु भूमिहिं" तष्णिसुणिवि बलिणा सिरु धुणियउं " हा हे दियश्वर किं परं भणियउं वाय तुहारी दइवें भग्गी लइ धरत्ति मढ - थित्तिर्हि जोगी "" 66 ॥ घन्ता ॥ ता विहिं वड्ंतु लग्गउ अंगु णहंतरि णिहियउ मंदरि पाउ एक्कु बीउ मण उत्तरि ॥ 66 ( १९ ) तइयउ कमु उक्खित्तु जि अच्छइ कहि दिज्जउ तहो थत्तिण पेच्छा सो विज्जा हर-ति०यसहिं अंचिउ पिय-वयणेहिं कह व आउंचिउ ताव तित्थु घोसावर - वीणए देवहिं दिण्णए मल-परिहीणार गरुयारउ णिय-भाइ सहोयरु तोसिउ पोमरहें जोईसरु मारहु आढत्तर दिय- किंकरु " विण्हु-कुमारु खमए अ- भयं करु अच्छउ जियउ वराउ म मारहि रोसु म हियउल्लए वित्थारहि "" * ( १९ ) ૨૨ " "1 किं हयाः गजाः रथाः किं जंपानानि किं ध्वजच्छत्राणि द्रव्यनिधानानि " कपटविप्रः भाषते महीस्वामिने “ नृप क्रमाणि त्रीणि देहि मह्यं भूमेः तन्निश्रुत्य बलिना शिरः धूतं " हा हे द्विजवर किं त्वया भणितं वाचा तव दैवेन भग्ना लाहि धरित्रीं मठस्थिते: योग्या " ||घत्ता || तावत् विष्णोः वर्धमानं लग्नं अंग नभोऽन्तरे निहितः मंदरे पादः एकः द्वितीयः मानसोत्तरे ॥ तृतीयः क्रमः उत्क्षिप्तः एव आस्ते कुत्र देयः तस्य स्थितिं न प्रेक्षते सः विद्याधरत्रिदशैः अर्चितः प्रियवचनैः कथमपि आकुंचितः तावत् तत्र घोषवतीवीणया देवैः दत्तया मलपरिहीनया गुरुकारकः निजभ्राता सहोदरः तोषितः पद्मरथेन योगीश्वरः 66 मारयत आक्रान्तं द्विजकिंकरं " विष्णुकुमारः क्षमते अभयंकरः " आस्तां जीवतु वराकः मा मारय रोषं मा हृदये विस्तारय
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy