SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ [ पुष्फयंतु पहिय-पुण्ण-सामत्थें णव णव सुक्क सुरुक्खहं णिग्गय पल्लव पणविवि पालिय-पउर पियालिं रायह वज्जरियउ वण-वालिं ॥घत्ता॥ " जोइसियहिं वुत्तु जर-तरु वरु कय-छायउ सो पुत्तिहिं वरइत्तु णं अणगु सई आयउ' ॥" तण्णिसुणिवि आयउ सई राणउ पुरि पइसारिउ राय-जुवाणउ हरिय-वंस वण्णेण रवण्णी सामाएवि तालु तें दोण्णी कामुउ कंतहिं अंगि विलग्गउ थिउ कइवय-दिअहई पुणु णिग्गउ सिरि-वसुएव-सामि सतुट्ठउ देवदारु-वणु णवर पइट्टर ११३ जर्हि लवंग चंदण-सुरहिय जलु दिसि गय कल-कोइल-कुल -कलयलु जहिं बहु-दुम दल-वारिय-रवि-यर रुहवुहंति णाणा विह-णह-यर णव-मायंद-गोंजि गंजोल्लिय जहिं कइ-कइ-करेहि उप्पिल्लिय । जहिं हरि-कर-रुह-दारिय-मय गल-रुहिर-वारि वाहाउल जल-थल १. आइय । पथिकपुण्यसामर्थ्येन नवानि नवानि शुष्काणां सुवृक्षाणां निर्गतानि पल्लवानि प्रणम्य पालितप्रचुरप्रियालेन राज्ञे उक्तं वनपालेन ॥ पत्ता ॥" यः ज्योतिषिभिः उक्तः जीर्णतरुवरकृतच्छायः सः पुत्र्याः वरयिता यथा अनंगः स्वयं आगतः ॥ तन्निश्रत्य आयातः स्वयं राजा पुरे प्रवेशितः राजयुवा हरितवंशा वर्णेन रम्या श्यामादेवी तस्मै तेन दत्ता कामुकः कान्तायाः अंगे विलग्नः स्थितः कतिपयदिवसान् पुनः निर्गतः श्रीवसुदेवस्वामी सन्तुष्टः देवदारुवनं केवलं प्रविष्टः यत्र लवङ्गचंदनसुरभितं जलं दिशासु गतः कलकोकिलकुलकलकल: यत्र बहुद्रुमदलवारितरविकराः ‘रुहरुहं' कुर्वन्ति नानाविधाः नभश्चराः नवमाकन्दमञ्जयः पुलकिताः यत्र कतिकपिकरैः उत्पीडिताः यत्र हरिकररुहदारितमदकलरुधिरवारिवाहाकुलानि जलस्थलानि
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy