________________
८८
[ पुष्यंतु
हा किं जीविउ तिणु परिगणियउ कोमल-वउ हुव वहि किं हुणियउ हा पयाइ किं किउ पेसुण्णउ हा किं पुरि परिभमहु ण दिण्णउ हा कुल-धवलु केम विद्वंसिउ हा जय सिरि-विलासु किं णिरसिउ' हा परं विणु सोहइ ण घरंगणु चंद-विवज्जिउ णं गयणंगणु हा vs विणु दुक्खें णरु रुण्णउ हा पहुं विणु माणिणि मणु सुण्णउ हा पई विणु को हारु थणंतरि को कीलइ सर-हंसु व सरवरि पई विणु को जण - दिट्ठिउ पीणर कंदुय-कील देव को जाणइ हा पर विणु को एवहिं सूहउ पद आपिखिवि मयणु वि दूहउ हा विणुणिय-गोत्त-स संकहो को भुअ-बलु समुह विजयं कहो परं विणु सुण्णु हिमावलि माणिउ पाइचि सम्बहिं दिण्णउ पाणिउ ॥धत्ता॥ वरिल - सण कुमारु मिलउ तुज्झु गुण-सोहिउ " मित्तियहिं परिंदु एम्व भणिवि संबोहिउ |
6
९२
१. णिरसिउ । २ 'हा' हाथप्रतमां नथी; छंदोभंग न थाय माटे उमेर्यु. ३. हा पई विणु ई० । छंदोभंग खातर 'हा' त्यजी दीघं छे ४. पाणिउ ।
हा किं जीवितं तृणं परिगणितं कोमलवपुः हुतवहे किं हुतं हा प्रजया किं कृतं पैशुन्यं हा किं पुरे परिभ्रमणं न दत्तं हा कुलधवलः किं विध्वस्तः हा जयश्रीविलासः किं निरस्तः हा त्वया विना शोभते न गृहांगणं चंद्रविवर्जितं इव गगनांगनं हा त्वया विना दुःखेन नरः रुदितः हा त्वया विना मानिनीमनः शून्यं हा त्वया विना कः हारः स्तनांतरे कः क्रीडति सरोहंसः इव सरोवरे हा त्वया विना कः जनदृष्टीः प्रीणयति कंदुकक्रीडां देव कः जानाति हा त्वया विना कः एतावान् सुभगः त्वां आप्रेक्ष्य मदनः अपि दुर्भगः हा त्वया विना निजगोत्रसशंकस्य किं भुजबलं समुद्रविजयांकस्य हा त्वया विना शून्यं हिमालये भुक्तं " स्नात्वा सर्वैः दत्तं पानीयं
॥ घत्ता ॥ “ वर्षशतेन कुमारः मीलतु त्वां गुणशोभितः " नमित्तिकैः नरेन्द्रः एवं भणित्वा संबोधितः ॥