SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ वसुएवघरच्चाउ] जुवराएं पडिवण्णु णिरुत्तउ गय कयवय-दिअसेहि अ-जुत्तउ । पुणु णिउण-मइ सहाएं वुत्तउ “पहुणा नियलणु तुज्नु णिउत्तउ पुर-यण-णारी यणु तुह रत्तउ जोइवि विह लंधलु गिवडतउ । णायर-लोएं तुहु बंधाविउ णर वइ-वयणि' गिरोह गु पाइउ" तासु वयणु तं तेण परिक्खिउ णिव मंदिर-णिग्गमणि जीक्खिउ ॥ घत्ता ।। ता पडिहार-णरेहिं एहउ तासु सपोरिउ* “ घर-णिग्गमणु हिएण तुम्हहु राए वारिउ '' तओ सो सुहद्दा-सुओ बुड्ढ-माणो ण केणावि दिडो विणिग्गच्छमाणो घराओ पुराओ गओ कालि काले अचक्खु-प्पर से तमालालि-णीले वसा-वोसढं देहि देहावसाणं पविठ्ठो असाणं स-सागं मसाणं कुमारेण तं तेण दिह्र रउदं ललंतंतमाला-सिवा-मुक-सई १ वयणा । २ समीरउ । ३ विणिगच्छमाणो। घणे स्थळे हाथप्रतमा आम संयुक्ताक्षरने बदले सादा अक्षरने लखेलो जोवामां आवे छे एटले केटली वार नोध्या विना आवी बाबतो सुधारी लीधी छे. युवराजेन प्रतिपन्नं निरुक्तं गतेषु कतिपयदिवसेषु अयुक्तः पुनः निपुणमतिः सहायेन उक्तः “प्रभुणा निगडनं तव नियुक्तं पुरजननारीजन: त्वयि रक्तः दृष्ट्वा विह्वलांधः निपतन् नागरलोकेन त्वं बंधापितः नरपतिवचनेन निरोधनं प्रापितः " तस्य वचनं तत् तेन परीक्षितं नृपमंदिरनिर्गमने निर्णीत ॥ घत्ता । लावत् प्रतिहारनरैः एतत् तस्मै समीरितं " गृहनिर्गमनं हितेन युष्माकं राज्ञा वारितं "॥ ततः सः सुभद्रासुतः वृद्धमानः न केनापि दृष्टो विनिर्गच्छन् गृहतः पुरतः गतः तमिस्र काले अचक्षुःप्रदेशे तमालालिनीले वसाविस्निग्धं देहिदेहावसानं प्रविष्टः असंज्ञं सश्वानं श्मशानम् कुमारेण तत् तेन दृष्टं रौद्रं ललदंत्रमालाशिवामुक्तशब्दं
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy