________________
तिहुयण सयंभु ] एहु णारायणु महु लहुउ भाइ राहव-चंदद्दो सोमित्ति णाइ २५० चक्केसरु जायव-सामि सालु हरिवंसुद्धारणु धरणि-पालु किय बहु-साहसु विद्दविय देहु हेला-उवलद्ध-महा-विरोहु जहि महु करि मरइ खगिंद-गमणु तहिं आयहो पासिउ कंड कवणु जहि हउँ णिग्घिणु सह लच्छि-संगि पहरेसमि महु-सूयणहो अंगि तहिं वार-वार किं बोल्लिएण किं महु-मह-हियवइ-डोल्लिएण २५५ लहु गम्मइ एक्कंगणई तित्थु मेलावउ कहि वि ण होइ जेत्थु जम्महो वि ण सुव्वइ जहिं पवत्ति जहिं कहि वि ण सत्यणहो
तणिय तत्ति ॥धत्ता॥ एवए चिंतिवि भाइ सोयावरु हरि-पासहो बाण-धणुद्धरु गउ दूरु दुग्ग-वण वासहो ॥
( २१ ) ॥हेला॥ थिय पिय णलिणि लोयणे मत्त-मद विहारे २६०
आउलियहूय-माणसे पवसिए कुमारे ॥
१. वाणु । एष नारायणो मम लघुको भ्राता राघवचन्द्रस्य सौमित्रिर्यथा चक्रेश्वरो यादवस्वामिसारो हरिवंशोद्धारणो धरणीपालः कृतबहुसाहसो विद्रावितदेहो हेलोपलब्धमहाविरोधः यत्र मम करेण म्रियते खगेन्द्रगमनस्तत्रास्य पार्थतः काण्डः कः यत्राहं निघृणः सदा लक्ष्मीसंगं प्रहरिष्यामि मधुसूदनस्याऽङ्गं तत्र वारंवारं किं उक्तेन किं मधुमथहृदयदोलायितेन लघु गम्यते एकाकिना तत्र मेलापकः कथमपि न भवति यत्र जन्मनोऽपि न श्रयते यत्र प्रवृत्तिः यत्र कथमपि न स्वजनस्य सत्का तप्तिः ॥ घत्ता ॥ एवं चिन्तयित्वा भ्रातृशोकातुरो हरिपार्श्वतः बाणधनुर्धरो गतः दूरं दुर्गवनवासाय ॥
(२१) ॥हेला।। स्थिताः प्रियाः नलिनीलोचनाः मदमत्तविहाराः
___ आकुलीभूतमानसाः प्रोषिते कुमारे ॥