SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ तिहुयण संयंभु] केहिं पि हु साण-त्थावियाई गहियां सुह-सिक्खा वयाई केहि विहु य पुणु धरिय चरित्ता थिय णं गिरि जिह उण्णय-इला' अण्णे के वि स गुरुणो वइणो णिवणंति गिरं जग-वइणो' के वि करंति णिवित्तिं महुणो सुणहुल्लस्स के वि तह मिहुणो कायस्साहारस्स वि एक्को तह परिणयणो वि अण्णिको २३० के वि स-भाईणं पुत्ताणं दिति महंताणं संताणं पच्छा भणिय ‘णमो सिद्धाणं' उद्धरणं करंति कंजाणं ॥घत्ता॥ केहिं' वि अण्णाणेहिं णाणा-विह लइय अवग्गहं केहि वि कुसलेहिं परिमाणिय णियय -परिग्गरं ॥ (१९) ॥हेला॥ तो दीवायणो वि पिय-भिच्च-सुय-वरिट्ठो २३५ गुरु-चिंता-महण्णवे तक्खणे पइटो ॥ “धिद्धिगत्तु जीविय मणुयत्तणु धिद्धिगत्थु परियणु बंधव-जणु १. उण्णइ-इत्ता । २. पइणो + + + जगवयणो । ३. कवि । कैरपि खलु शाणस्थापितानि गृहीतानि शुचिशिक्षाव्रतानि । कैरपि खलु च पुनधूतं चारित्रं स्थिता खलु गिरय इव उन्नतचित्ताः अन्ये केऽपि स्वगुरून् वतिनः निर्वर्णयन्ति गिरं जगत्पतेः केऽपि कुर्वन्ति निवृत्तिं मधुनः श्वानिकस्य केऽपि तथा मैथुनस्य कायस्याहारस्याप्येकस्तथा परिणयस्याप्यन्यः एकः केऽपि सभ्रातृन् पुत्रान् यच्छन्ति महद्भयः सद्भयः पश्चाद् भणित्वा ' नमः सिद्धेभ्यः' उद्धरणं कुर्वन्ति कमानां ॥धत्ता।। कैरपि अज्ञान: नानाविधो गृहीतोऽवग्रहः कैरपि कुशलैः परिमानितो निजकपरिग्रहः ॥ (१९) ॥ हेला ॥ ततः द्वीपायनोऽपि प्रियभृत्यसुतवरिष्ठः गुरुचिन्तामहार्णवे तत्क्षणे प्रविष्टः । "धिग् घिगस्तु जीवितं मनुजत्वं धिग धिगस्तु परिजनं बांधवजनं
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy