SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ [ बलपण्ड "जउण-महानइ-तड-संजायहो दीवायण-णामहो विक्खायहो ॥घत्ता॥ आयहो पासिउ जं सयल-जणहो दुह-संदणु मज्जही कारणिहिं दारावइ-विद्धंसणु ॥ (१४) हेला॥ अण्णु वि चंड-कंड-धणु-सर'-सहारणं वसुएव-पिय-जरा पवि-जायएणं ॥ १७ आएं जरेण कउसंबि-वणि परमाउ-पवण्णु पसुरुहणि णिय-भाइ कणि?उ चक्काहरु घाएवउ एहु सिरि-धरणि हरु पुणु होसइ काल-विणासायरु तइयइं जम्मंतरि तित्थ यरु एयहो विच्छोइ किलामियउ तुहुं राम होसि पन्भावियउ सग्गहो अवयरिवि तेय-पउरु पडिबोहेसइ सिद्धत्थ-सुरु १७५ पुणु तउ वीसुत्तरु' वरिस-सउ सण्णासु करेवि मरेवि तउ पावेसह सुहु मणोरमए इंदत्तु सुरालइ पंचमई १. हर । २. वीसत्त। " यमुनामहानदीतटसंजातस्य द्वीपायननाम्नः विख्यातस्य ॥त्ता। अस्य पार्श्वतः यत् सकलजनस्य दुःखस्यदनं मद्यस्य कारणात् द्वारावतीविध्वंसनम् ॥ ॥ हेला ॥ अन्यदपि चण्डकाण्डधनुःशरसहायेन वसुदेवप्रियाजरादेवीजातकेन । अनेन जरेण कौशांबीवने परमायुःप्रपन्नः पशुरोधनेन निजभ्राता कनिष्ठश्चक्रधरो हन्तव्यः एषः श्रीधरणीधरः पुनर्भविष्यति कालविनाशकरः तृतीये जन्मान्तरे तीर्थङ्करः एतस्य वियोगेन क्लान्तस्त्वं राम भविष्यसि प्रभ्रामितः स्वर्गादवतीर्य तेजःप्रचुरः प्रतिबोधयिष्यति सिद्धार्थसुरः पुनस्ततो विंशत्युत्तरं वर्षेशतं संन्यासं कृत्वा मृत्वा ततः प्राप्स्यसि सुष्टु मनोरमे इन्द्रत्वं सुरालये पश्चमे
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy