SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ [ सीयदिव्वकहाणउ तो एत्थंतरे निरु दीहाउस सीयहे पासु दुक्क लवर्णकुस जिह ते तिह बिण्णि वि हरि बल-हर तिह भा मंडल णव-वेलंधर तिह सुग्गीव णील मिय-सायर' तिह सुसेण विससेण जसायर तिह साविहीसण कुमयंगंगय जणय-कणय-मारुइ-पवणंजय तिह गय गवय गवक्ख विराहि य वज्ज जंघु सत्तु हणु गुणाहिय १४९ तिह महिंदि माहिंद सदहिमुह तार तरंग रंभ पहु दुम्मह तिह मह-कंत वसंत रवि-प्पह चंद-मरीचि हंस-प्पहु दिढ-रह चंदरासि संताण णरेसर रयण-केसि पीयं कर खेयर तिह जंबव जंबवि इंदाउह मंद-हत्थि ससि पह ताराउह तिह ससि-वद्धण सेय-समुद्द वि रइ-वद्धण णंदण कुंदेंदु वि लच्छि भूय कोलाहल सरल वि गहुस-कियंत-वत्त-बल-तरल वि ॥घत्ता॥ अवर वि एक्केक-पहाणा उर-रोमंच-समुच्छलिय ___ अहिसेय-समए णं लच्छिहे सयल दिसा-गयंद मिलिय ॥ १५७ २. मइसागर । २. मे प्रतमां मइ वांच्यु हतुं; पण इह घणी फेरो सरखा थइ जाय छे; एटले सुधारो. ३. भुत्त । तावत् अत्रान्तरे खलु दीर्घायुः सीतायाः पाश्चं ढौकितौ लवणांकुशौ यथा ते तथा द्वौ अपि हरिः बलधरः तथा भामंडलः नववेलंधरः तथा सुग्रीवः नीलः मितसागरः तथा सुषेणः विश्वसेनः यशःआकरः तथा सविभीषणौ कुमुदांगदौ जनककनकमारुतिपवनंजयाः तथा गजः गवयः गवाक्षः विराधिः च वज्रजंघः शत्रुघ्नः गुणाधिकः तथा महा-इन्द्रियः महेन्द्रः सदधिमुखः तारः तरंगः रंभः प्रभुः द्रुमाणां तथा महाकान्तः वसंतः रविप्रभः चंद्रमरीचिः हंसप्रभः दृढरथः चंद्ररश्मिः संतानः नरेश्वरः रत्नकेशी प्रोतिंकरः खेचरः तथा जाम्बवान् जाम्बवतिः इन्द्रायुधः मंदहस्ती शशिप्रभः तारायुधः तथा शशिवर्धनः श्वेतसमुद्रः अपि रतिवर्धनः नंदनः कुन्देन्दुः अपि लक्ष्यीभूतः कोलाहलः सरलः अपि नहूषकृतांतवृत्रबलतरलः अपि ॥घत्ता॥ अपरे अपि एकैकेभ्यः प्रधानाः समुन्नतउरःरोमाञ्चाः अभिषेकसमये इव लक्ष्म्याः सकलाः दिशागजेन्द्राः मीलिताः ॥
SR No.023391
Book TitleApbhramsa Pathavali
Original Sutra AuthorN/A
AuthorMadhusudan Chimanlal Modi
PublisherGujarat Varnacular Society
Publication Year1935
Total Pages386
LanguageApbhramsa
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy