SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ नामरूपप्रकरणम् २० १८ सेवाऽद् २।१।१९ त्वद् । मद् । युष्मद् । अस्मद् १९ आम आकम् २११।२० युष्माकम् । अस्माकम् २० पदाद् युग् - विभक्त्यैक - वाक्ये वस्नसौ बहुत्वे २।१।२१ धर्मो वो रक्षतु, युष्मान्रक्षतु २१ द्वित्वे वाम्-नौ २।१।२२ धर्मो वां रक्षतु, युवां रक्षतु धर्मो नौ रक्षतु, आवां रक्षतु २२ डे - उसा ते मे २।१।२३ शीलं ते स्वम्, तब स्वम् शीलं मे स्वम्, मम स्वम् २३ अमा त्वामा २।१।२४ धर्मो मा रक्षतु मां रक्षतु धर्मस्त्वा रक्षतु, त्वां रक्षतु २४ नित्यमन्वादेशे २।१।३१ यूयं विनीताः तद् वो गुरवोमानयन्ति २५ त्यदामेन देतदो द्वितीया - टौम्यवृत्त्यन्ते २|१|३३ सुशीलौ ऐतौ तदेनौ गुरवो मानयन्ति २६ इदमः २।१।३४ सुशीलौ इमौ तदेनौ गुरवो मानयन्ति २७ अन (अद् व्यञ्जने) २।१।३६ आभ्याम्, आभिः २८ टौस्यनः २।१।३७ अनेन । अनयोः २९ अयमियम् पुंस्त्रियोः सौ २।११३८ ३० दो मः स्यादौ २।१।३९ इमौ ३१ किमः कस् तसादौ च २।१।४० कः । कदा ३२ आ-द्वे: अ: २।१।४१ सः । यः । अमू । मौ ३३ तः सौ सः २।१।४२ सः । एषः । एषः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy