________________
६०
નામરૂપ પ્રકરણ ૨
२ १/७५
પટ્ટ પ્રત્યયને લેપ થયા પછી, પદને અ ંતે રહેલા અન્ શબ્દના न् । र् थाय छे. अहरेति । अहर्गच्छति । पशु र् ५२ छत, या नियम न लागे, उपरने लागे. गतमहो रात्रिरागता । रो लुप्यरि २।१।७५
૬૦ પદને અંતે રહેલા સ્ વ્યંજનને ઠેકાણે તેના સ્થાનના वर्गने। त्रीले व्यंजन थाय छे. बालात् - बालाद् ।
घुटस्तृतीयः २|१|७६
}
११ ग् ड् द् व् आहिमां होय भने थोथे अक्षर मन्ते होय, એવા એક સ્વરવાળા ધાતુરૂપ અવયવના આદિ (ત્રીજા) અક્ષરને, પદને અંતે અથવા સ્કે ધ્ થી શરૂ થતા પ્રત્યય ५२ छतां, थोथे। अक्षर थाय छे. दुहू + सि २-१-८३ था दुघ् + सि - नियभथी घुघ् + सि घोघू + सिधोक + सि - धोक् + षि = धोक्षि । ग-ड-द-बादेचतुर्थाऽन्तस्यैकस्वरस्यादेश्चतुर्थः स्ध्वोश्व
प्रत्यये २।१७७
१२ धा धातुने ते थोथो अक्षर होय જૂ થી શરૂ થતા પ્રત્યયેા પર છતાં, આદિ
त्यारे, त् थ् ट्ठे स् ૢ ના થ્ થાય છે.
धा + तस् - दधा + तस् - ४-२-८६ ध् + तस्-१-३-५० धत्तः धत्थः । धत्से । धध्वे । १-३-४७ धागस्तथोश्च २।१।७८
-
અને
=
ૐ૩ ઘા સિવાયના ધાતુના ચાથા અક્ષરની પછી પ્રત્યયના વ્ थ् न! घ् थाय छे, रुध् + ति - ३-४-८२ रुनध् + ति - रुनध् + घि-१-३-४८ रुनद् + धि: रुणद्धि । लभ् + त लभ् + ध = लब्धः । लब्धवान् । अर्थात् तथो : २ ११७९