________________
નામરૂપ પ્રકરણ ૨ રાશિરૂ થાય 30 विमतिना प्रत्ययो ५२ छतi इद ना इम थाय छे. इमौ
दो मः स्यादौ २।११३९ 3१ विनतना प्रत्ययो भने तसादि प्रत्ययो ५२ छता, किम् ने
क थाय छे. कः । कदा । कहि । किमः कस्तसादौ च २३११४० ३२ तद् न त, यदना य. अदस् नो अद. इदम् नो इद,
एतद् न एत भने द्वि नोद्व थाय छे. सः । यः । एषः। द्वौ। ततः । तत्र । तथा । तर्हि । यतः । यत्र । यदा । यथा ।
आढेरः २।११४१ 33 स् प्रत्यय ५२ ७di तद् अने एतद् ना त् नास् थाय छे.
सः । एष: २-3-१५
तः सौ सः २।११४२ ३४ अदस नु प्रथमा सवयनमा असौ याय छे. ___अदसो दः सेस्तु डौ २१११४३ ३५ अद ने! अम थाय छे. अमू नरौ स्त्रियौ कुले वा
मोऽवणस्य २।१।४५ ૩૬ ૬ પછીના હસ્વ સ્વરને હસ્વ ૩ અને દીર્ઘ સ્વરને
ही ऊ थाय छे. अमुम् । अमून् । मादुवर्णोऽनु २।१।४७ ૩૭ તૃતીયા એક વચન અમુના થાય છે.
प्रागिनात् २।१।४८ ૩૮ બહુવચનમાં ૬ પછી જ્યાં હોય ત્યાં દીર્ઘ શું થાય છે.
अमी । अमीषु । बहुष्वेरीः २।११४९