SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ નામરૂપ પ્રકરણ ૨ २॥१॥१८५४ १७ यथा भ्यस् नेअभ्यम् थाय छे. युष्मभ्यम् । अस्मभ्यम् । अभ्यम् भ्यसः २।१।१८ १८ पयमी अस सने भ्यस् नो अद् थाय छे. त्वद् । मद् । युष्मद् । अस्मद् । उसेवाऽद् २।१।१९ १८ माम् न आकम् थाय छे. युष्माकम् । अस्माकम् । आम आकम् २।११२० २० युष्मद् भने अस्मद् सनामना, द्वितीया यतुथी मने ही વિભક્તિના બહુવચનમાં અનુક્રમે વણ અને થાય છે. આ આદેશો-રૂપ એક વાક્યની અંદર પદની પછી વિકલ્પ વપરાય છે. भडे-धौ वो रक्षतु, धर्मों युष्मान्रक्षतु । पदाद् युग-विभक्त्यैकवाक्ये वस्नसौ बहुत्वे २।१।२१ ૨૧ દિવચનમાં અનુક્રમે વાજૂ અને જો આદેશ થાય છે. धर्मों वां रक्षतु, धर्मों युवां रक्षतु । द्वित्वे वाम् नौ २।१।२२ ૨૨ એકવચનમાં અનુક્રમે છે અને જે આદેશ થાય છે. शीलं मे स्वम्, शीलं मम स्वम् । डे-ङसा ते मे २।१।२३ ૨૭ દ્વિતીયાના એક વચનમાં અનુક્રમે ત્યા અને મન થાય છે. धर्मों मा रक्षतु, धर्मों मां रक्षतु । धर्मः त्वा रक्षतु, धर्मः त्वां रक्षतु । अमा त्वा मा २।१।२४ . ......
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy