SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ नामरूप-प्रकरणम् १६ स्येत् १ | ४|१९ मालया । मालयोः १७ औता १।४।२० माले २ ४७ १८ इदुतो ऽ- दूत् १।४।२१ मुनी । भानू । मती । धेनू १९ जस्येदोत् १४ २२ मुनयः । धेनवः २० डित्यदिति १।४।२३ मुनये । धेनवे २१ टः पुंसि ना १।४।२४ मुनिना । भानुना २२ ङि डौं १।४।२५ मुनौ । धेनौ २३ केवल - सखि - पतेरौ : १।४।२६ सरख्यौ । पत्यौ २४ न ना- ङिदेत् १।४।२७ सख्या । पत्या | सरव्ये । पत्ये। सख्युः । पत्युः २५ स्त्रिया डितां वा दे दासू दासू दाम् ११४५२८ मत्यै मतये । मत्याः मतेः । धेन्वाम् । धेनौ २६ स्त्रीदूतः १।४।२९ नधै । नथाः । नद्याम् । वध्वाम् २७ वेयुवोऽस्त्रियाः १।४।३० श्रियै श्रिये । भुवाम् भुवि २८ आमो नाम वा १।४।३१ श्रीणाम्, श्रियाम् " " २९ ह्रस्व-पश्च १।४।३२ बालानाम् । मालानाम् । मालानाम् ३० संख्यानां र्णाम् १ | ४ | ३३ चतुर्णाम् । षण्णाम् । पञ्चानाम् ३१ त्रेः त्रयः १|४|३४ त्रयाणाम् ३२ एदोद्भ्यां ङसि डसो रः १।४।३५ मुनेः । भानोः ३३ खिति खी ती य उर् १।४।३६ सरव्यु: । पत्युः ३४ ऋतो डुर् १।४।३७ पितुः २
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy