________________
નામરૂપ પ્રકરણ
पन्थाः । मन्थाः । ऋभुक्षाः । १-४-७७, ७८ पथिन्-मथिन्-ऋभुक्षः पथिन्-मथिन् ऋभुक्षः सौ १।४।७६
६ घुट् प्रत्यये पर छतां पाथिन् मथिन् भने ऋभुक्षिन् ना इ ने आथाय छे. पन्थाः । पन्थानौ । पन्थानः । पन्थानम् । ऋभुक्षाः । ऋभुक्षाणौ । ऋभुक्षाणः ।
ए: १।४।७७
७० थ ને न्थ् थाय छे. पन्थाः । मन्थाः । थो न्यू १।४।७८
७१ ई [ ङी ] भने स्वराहि अघुट् प्रत्यय ५२ छतां पथिन मथिन् भने ऋभुक्षिन् ना इन् नो सोप थाय छे.
शोभनः पन्था यस्याः सा (सुपथिन् + ई) सुपथी स्त्री ।
पथः । मथः । ऋभुक्षः । इन् ङी-स्वरे लु ११४७९
७२ स ंबोधन मेऽवयन
११४७६ ४
ને ર્ અને લેપ વિકલ્પે થાય છે. हे उशनन् । हे उशन । हे उशनः । वोशनसो नश्वामध्ये सौ ११४१८०
प्रत्यय पर छत उशनस् ना
=
सोय.
७३ सौं. ओ. व. स् प्रत्यय पर छत अनडुह् ना उने। व थाय छे.. अनड्वन् । २-९-८८ थी हू
अनडुह् + स्
उतोऽनडुच चतुरो वः ११४३८१
७४ स. ओ. व. सिवाय छुट् प्रत्ययो पर छतां अनडुह् भने चतुर् ना
उने वा थाय छे. अनड्वान् । चत्वारः पु. प्र. म.
चत्वारि न प्र. वि. ५. ।
वाः शेषे १।४।८२