SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ વ્યંજન સંધિ પ્રકરણ (आ) त वर्ग न्यारे ष् ट्ठे ट वर्ग साथै તને ઠેકાણે તેને મળતા દ વ મૂકાય છે. उद् + डयते = उड्डयते । अपश्यन् + डिम्भम् = अपश्यण्डिम्भम् । तवर्गस्य वर्ग-वर्गाभ्यां योगे च ट वर्गों १।३।६० ૩૯૬ ના, ર્ કે ન્દ્ર વર્ગના યાગમાં જ્ઞ અને योगभां घ् थाय छे. स्च्युत्, यो तेति 1 १।३।६० २७ भेडाय छे त्यारे ब् 3 ट वर्शना आयुस् + सु + आयुर् + सु १-३-६ थी आयुस् + सु — २-३-१५ थी आयुस् + षु = मा नियमथी आयुष्षु । सस्य श-पौ १।३।६१ ४० पछी त वर्गन च वर्ग थाय नहिं अश्नाति । न शात् १।३।६२ ૪૧ (૧) પાન્ત ૩ વ` પછી રહેલા 7 વર્ષાં અને જૂના ટ वर्ग अने ब् याय नडि. षण्नयाः १-३-१ द्विष् + सु–२-१-७६ भने १-३-५० था द्विट्सु । (२) पहान्त र वर्ग पछी - यावेसा नाम् नगरी भने नवति न न न ण् थाय छे. १–३–१० षष् + नाम्–२–१–७६ थी षड् + नाम् - १-३-२ थी. षण् + नाम् = षण्णाम् । १-३-१० पदान्ताट् टवर्गादनाम्-नगरी - नवते: १।३।६३ ૪૨ જ્ પર છતાં પદને અતે રહેલા ત વગતે ઠેકાણે છુ થાય છે પણ મૈં તે ઠેકાણે અનુનાસિક ૐ થાય છે. वृक्षाद् लता पतति = वृक्षाल्लता पतति । वृक्षान् लता आरोहन्ति = वृक्षालता आरोहन्ति । लिलौ १।३/६५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy