SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ १४७८ तद्धित-प्रकरणम् ८ :४५ अ-स्त्री-शुद्रे प्रत्यभिवादे(आमन्त्र्यस्य)भो-गोत्र-नाम्नो __वा ७।४।१०७ आयुष्मान् एधि भोः ३ भो वा .४६ स्थानीवाऽवर्णविधौ ७।४।१०९ भव्यम् ४७ स्वरस्य परे प्राग-विधौ ७।४।११० कथयति ४८ (न)लुप्यस्वल्-लेनत् ७।४।११२ तद् ४९ परः ७।४।११८ वृक्षः । अजा ०५० समर्थः पदविधिः ७।४।१२२ धर्मश्रितः इति सिद्धहेम-सारांश-संस्कृत-व्याकरणे सप्तमोऽध्यायः समाप्तः • एवं च श्रीमद्-नेमचन्द्रात्मज-पण्डितशिवलाल विरचितम् सिद्धहेम-सारांश-संस्कृत-व्याकरणम् सानुवाद-विवरणम् विषयवार प्रकरणक्रम(अष्टाध्याय।)रूपम् विक्रमार्क संवत् २०४३ तमेऽब्दे वैशाख-शुक्लै कादशी वासरे पत्तने समाप्तम् शिवमस्तु ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy