SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ ४५३ तद्धित-प्रकरणम् ७ २७ पूजा-स्वतेः प्राक् टात् ७।३।७२ सुधूः २८ इच् युद्धे ७।३।७४ केशाकेशि २९ द्वि-दण्डयादिः ७।३।७५ द्विदण्डि प्रहर त ३० ऋक्-पूः-पथ्यपोऽत् ७३७६ अर्धर्चः । श्रीपुरम् । जलपथः । बह्वपम् ३१ धुरोऽनक्षस्य ७।३७७ राज्यधुरा ३२ सं-कटाभ्याम् (अक्ष्णः ) ७।३।८६ समक्षम् । कटाक्षः ३३ प्रति-परोऽनोरव्ययीभावात् ७।३।८७ प्रत्यक्षम् । परोक्षम् ३४ अनः ७।३।८८ उपराजम् ३५ नपुंसकाद् वा ७३।८९ उपचर्मम् , उपचर्म ३६ गिरि-नदी-पौर्णमास्याग्रहायण्यपञ्चम-वाद् वा ७३।९० अन्तर्गिरम्-गिरि ३७ शरदादेः ७।३।९२ प्रतिशरदम् ३८ च-वर्ग-द-प-हः (द्वन्द्वात् ) समाहारे ७।३।९८ वाक्त्वचम् ३९ द्विगोरनहोऽट् ७।३।९९ पञ्चतक्षी, पञ्चतक्षम् ४० गोस्तत्पुरुषात् ७।३।१०५ राजगवः । राजगवो ४१ राजन्-सखेः ७।३।१०६ देवराजः । राजसखः ४२ अह्नः ७।३।११६ परमाहः । पुण्याहम् ४३ सवांश-संख्या-ऽव्ययात् (अनश्च) ७।३।११८ सर्वाह्नः । ४४ संख्यातैक-पुण्य-वर्षा-दीर्घाच् च रात्ररत् ७।३।११९ पुण्यरात्र:
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy