SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ सप्तमोऽध्यायः तृतीयः पादः तद्धित-प्रकरणम् ३ [प्रकृताद्यर्थेषु प्रत्ययाः समासान्त-प्रत्ययाश्च ] १ प्रकृते मयट ७।३।१ अन्नमयम् २ अस्मिन् ७।३।२ अन्नमयं भोजनम् ३ तयोः समूहवच् च बहुषु ७।३।३ आपूपिकम् । अप्पमयम् ४ निन्द्ये पाशप् ७३।४ वैयाकरणपाशः ५ प्रकृष्टे तमप् ७।३।५ शुक्लतभः ६ तयो विभज्ये च तर ७।३।६ पटुतरः । सांकाश्यकेभ्यः पाटलिपुत्रका आढचतराः ७ काचित् स्वार्थे ७३७ अभिन्नतरकम् ८ किं-त्यावे.ऽव्ययाद असत्त्वे तयोः अन्तस्याऽऽम् ७।३।८ किंतरां पचति ९ गुणागाद् वेष्ठेयम् ७।३।९ पटिष्ठः । पटीयान् १० त्यादेच प्रशस्ते रूपप् ७३।१० पचतिरूपम् । वैयाकरणरूपः ११ अतमबादेः ईषदसमाप्ते कल्पप्-देश्यप्-देशीयर ७३।११ "पचतिकल्पम्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy