SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૭ ગા૨ ૪૫૩ १६ त्याद्यन्त भने सर्वादि ना स्वशभां अन्त्य स्वरनी पूर्वे अक् प्रत्यय थाय छे. (कप् ने। अथवाह) ७-3-33 त्यादि - सर्वादेः स्वरेष्वन्त्यात् पूर्वोक् ७।३।२९ १७ साराहि ओअराहि भने भाराहि व स्याद्यन्त युष्मद् અને અસ્મન્ ના સ્વરામાં અન્ય સ્વરની પૂર્વે અવ્ડ થાય છે. युष्मदस्मदोऽसोभादि- स्यादेः ७|३|३० ૧૮ અવ્યયના સ્વરોમાં અન્ય સ્વરની પૂર્વે અ” થાય છે અને अव्ययना अन्त्य क् नो द् थाय छे. ७-3-33 अव्ययस्य को द् च ७।३।३१ ૧૯ કુત્સિત, અલ્પ અને અજ્ઞાત અમાં, ઉપર કહ્યા પ્રમાણે कप् विगेरे प्रत्यय थाय छे. (१) कुत्सितोऽल्पोऽज्ञातो वाश्वः अश्वकः । गर्दभकः । (२) कुत्सितमल्पमज्ञातं वा पचति पचतकि । सर्वके । विश्वके । सर्वस्मै । विश्वकस्मै 1 1 ( 3 ) त्वयका । मयका । त्वयकि । मयकि । पशु युष्मकासु । युवकयोः । आवकयोः । युवकाभ्याम् । अस्मकाभिः । (४) कुत्सितमल्पमज्ञातं वा उच्चैः उच्चकैः । नीचकैः । धिक् धकिद् । पृथक्-पृथकद् । कुत्सिता - ऽल्पा- ज्ञा ७।३।३३ ૨૦ ‘બેની મધ્યમાં નિર્ધારવું હેાય એવા અમાં, एक शहथा विये अतर [इतर] थाय छे. एकतरो भवतोः पटुः पक्षे - एकको भवतोः पटुः | अक् ७-३-२७ वैकाद् द्वयोः निर्धार्ये डतरः ७।३।५२ २१ यत् तत् किम् भने अन्य शब्दथी इतर थाय छे. यतरो भवतोः पटुः ततर भागच्छतु । कतरः । अन्यतरः । यत् - तत् किमन्यात् ७ ३।५३
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy