SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ ४४८ तद्धित-प्रकरणम् ६ ६१ द्वि-त्रि-चतुरः सुच् ७।२।११० द्विः त्रिः चतुः भुङ्क्ते ६२ एकात् सकृत् चास्य ७।२।१११ सकृद् भुङ्क्ते ६३ बहो र्धा ऽऽसन्ने ७।२।११२ बहुधा भुङ्क्ते ६४ दिकशब्दाद् दिग-देश-कालेषु प्रथमा-पञ्चमी-सप्तम्या: ७।२।११३ प्राग् रमणीयम् ६५ ऊर्ध्वाद् रि-रिष्टातौ उपश्चास्य ७।२।११४ उपरि ६६ पूर्वापराधरेभ्यो असस्तातौ पुरवधश्चैषाम् ७।२।११५ . पुरः, पुरस्ताद् रमणीयम् ६७ परावरात् स्तात् ७।२।११६ परस्ताद् । अवरस्ताद् ६८ दक्षिणोत्तरात् चाऽतस् ७।२।११७ दक्षिणतः । उत्तरतः ६९ अधरापराच् चात् ७।२।११८ अधरात् । पश्चात् ७० वा दक्षिणात् प्रथमा सप्तम्या आः ७।२।११९ दक्षिणा ७१ आ-ऽऽही दूरे ७।२।१२० ग्रामाद् दक्षिणा, दक्षिणाहि ७२ बोत्तरात् ७।२।१२१ उत्तरा उत्तराहिं ७३ अदरे एनः ७।२।१२२ पूर्वणास्य रमणीयम् ७४ लुब् अञ्चेः ७।२।१२३ प्राग् रमणीयम् ७५ पश्चोऽपरस्य दिक्पूर्वस्य चाऽऽति ७।२।१२४ पश्चात् ७६ कृ-भ्वस्तिभ्यां कर्म-कर्तृभ्यांप्रागतत्-तत्त्वे चिः ७।२।१२६ शुक्लीकरोति पटम् ७७ व्याप्तौ स्सात् ७।२।१३० अग्निसात् करोति काष्ठम् ७८ अव्यक्तानुकरणादनेकस्वरात् -भ्वस्तिना अनितौ द्विश्व ७।२।१४५ पटपटा करोति
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy