SearchBrowseAboutContactDonate
Page Preview
Page 446
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત:પ્રકરણ ૫ હાશ૧૭ ૪૨૧ मासस्य पूरणो मासतमो दिवसः । अर्घमासतमः । संवत्सरतमः । शतादि-मासा-ऽधमास-संवत्सरात् ७।१।१५७ ८० સંખ્યા આદિમાં ન હોય તે પણ વિગેરે શબ્દોથી तमट् प्रत्यय थाय छे. षष्टेः पूरणः षष्टितमः । सप्ततितमः । अशीतितमः । नवतितमः । एकषष्टितमः एकषष्टः ७-१-१५६ षष्टयादेः असंख्यादेः ७।१।१५८ કર સંખ્યા આદિમાં ન હોય તે નકારાત શબ્દોથી મ प्रत्यय थाय छे. पश्चनां पूरणः पञ्चमः । पञ्चमी । सप्तमः । अष्टमः । नवमः । दशमः । नो मट् ७।१५९ १२ बहु गण पंग भने संघ शम्थी तिथ [पित्तिथट ] प्रत्यय थाय छे. बहुतिथः । गणतिथः । प्रगतिथः । संघतिथः । बढ्वीनां पूरणी बहुतिथी । -२-५० ।। पित्तिथट बहु-गण-पूग-संघात् ७।१।१६० 3 अतु सतवाणा शहाथी पित् इथट थाय छे. इयतिथः । कियतिथः । इयतीनां पूरगी इयतिथी । अतोरिथट् ७।१।१६१ ८४ षट् कति भने कतिपय १७:थी पित् थट् प्रत्यय याय छे. षण्णां पूरणः षष्ठः । कतिथः । कतिथी । कतिपयथी। । षट्-कति-कतिपयात् थट् ७।१।१६२ ८५ चतुर शथी पित् थट् प्रत्यय थाय छे. चतुर्णा पूरणः चतुर्थः । चतसृषां पूरणी चतुर्थी । चतुरः ७।१।१६३
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy