SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૫ ७|१|६० ૪૧૧૨ राजादि शोथीय [ यण् ] तथा त्व तल् प्रत्यय थाय छे.. अधिपतेर्भावः कर्म वा आधिपत्यम् । अधिपतित्वम् । अधिपतिता । अधिराजस्य भावः कर्म वा आधिराज्यम् । अधिराजत्वम् । अधिराजता । मौदयम् । मूढत्वम् । मूढता । मौखर्यम् । वैदुष्यम् । राज्यम् । राजत्वम् । राजता काव्यम् | कवित्वम् । कविता . अबुधस्य भावः कर्म वा आध्यम् । अचतुरस्य आचतुर्यम् । पति- राजान्त - गुणाङ्ग -राजादिभ्यः कर्मणि च ७।१।६० ॐ अर्हत् शब्दथी यण् प्रत्यय थाय छे भने त् नेो न्त् थाय छे तथा त्व तल् थाय छे. अर्हतो भावः कर्म वा आर्हन्त्यम् । विथ डी आर्हन्ती २-४-८८ । अर्हत्त्वम् । अर्हत्ता । अर्हतस् तो न्त् च ७।१।६१ ४० सहाय शब्दयी दिये ट्यण् तथा त्व तल थाय छे. सहायस्य भावः कर्म वा साहाय्यम् । साहायकम् । अकञ् ७-१-७२ | सहायत्वम् । सहायता । सहायाद् वा ७।१।६२ ४१ सखि वणिज् सने दूत थी य तथा त्व त थाय छे.. सख्यु र्भावः कर्म वा सख्यम् । सखित्वम् । सखिता । वणिज्यम् । वणिक्त्वम् । वणिक्ता । दूत्यम् । दूतत्वम् । दूतता । वाणिज्यम् । दौत्यम् । ट्यण् ७-१-१० सखि वणिग्-दूताद् यः ७।१।६३ ४२ स्तेन शब्थी य थाय छे अने न सोयाय छे तथा त्व तल थाय छे. स्तेनस्य भावः कर्म वा स्तेयम् । स्तेनत्वम् । स्तेनता । स्तैन्यम् । ट्यण् ७-१-१० स्तेनान् न-लक् च ७|११६४
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy