SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ૩૮૮ તદ્ધિત પ્રકરણ ૧ દાકા૨૨ दना चरति भक्षयति दाधिकः । चरति ६४।११ ८ पादाभ्यां चरति पदिकः। इकट . पाद नो पद् आशि. पदिकः ६।४।१३ - जीवति मथ मां, वेतनादि शोथी, वेतनेन जीवति वैतनिकः । वाहेन वाहिकः । विगेरे. वेतनादेः जीवति ६।४।१५ १० निवृत्त अभा, अक्षयतादि २५-३tथी, अक्षयूतेन निवृत्तम् आक्षतिकम् वैरम् । निवृत्ते ऽक्षयतादेः ६।४।२० ११ मापायि शोथी इम प्रत्यय थाय छे. पाकेन निवृत्तं पाकिमम् । कुट्टिमम् । संमूच्छिमम् । भावादिमः ६।४।२१ १२ याचित अने अपमित्य २०६था कण प्रत्यय थाय छे. याचितेन निर्वृत्तं याचितकम् । अपमित्य (प्रतिदानेन) निर्वृत्तमापमित्यकम् । याचिता-ऽपमित्यात् कण् ६।४।२२ १७ वर्तते मयां, ओजस् सहस भने अम्भस् १०४थी, ओजसा (बलेन) वर्तते औजसिकः । साहसिकः । आम्भसिकः । ओजः-सहो-ऽम्भसो वर्तते ६।४।२७ द्वितीयान्त नामथी१४ वर्तते मथ मां, प्रातलोम अनुलोम प्रतीप अन्वीप प्रतिकूल अने अनुकूल ७६थी, प्रतिलोमं वर्तते प्रातिलोमिकः । आनुलोमिकः । प्रतीपं वर्तते प्रातीपिक: । आन्वीपिकः । । प्रतिकूलं वर्तत प्राति कलिकः। आनकालकः। पशु-तीया
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy