SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ तद्धित-प्रकरणम् ३ ७३ प्रभवति ६३३१५७ हैमवती गङ्गा ७४ त्यदादे र्मयट् ६।३।१५९ त्यन्मयम् । तन्मयम् । भवन्मयम् ७५ तस्येदम् ६।३।१६० सोध्नम् । माथुरम् । पैांस्नम् ७६ अदेवासुरादिभ्यो वैरे (अकल्) ६।३।१६४ काकोकिका ७७ रथात् साश्च वोगे ६।३।१७५ ७८ यः ६।३।१७६ रथ्योऽश्वः । रथ्यं चक्रम् । द्विरथः ७९ तेन प्रोक्ते ६।३।१८१ भाद्रबाहवानि उत्तराध्ययनानि ८० उपज्ञाते ६।३।१९१ पाणिनीयम् अकालकं व्याकरणम् ८१ कृते ६।३।१९२ शैवो ग्रन्थः । सिद्धसेनीयः स्तवः ८२ नाम्नि मक्षिकादिभ्यः ६।३।१९३ माक्षिकं मधु । शारघं मधु ८३ सर्वचर्मण ईनेनौ ६।३।१९५ सर्वचर्माणः सार्वचर्मीणोरथः ८४ उरसो याणौ ६।३।१९६ उरत्यः, औरसः ८५ (अमो) भजति ६।३।२०४ स्रोध्नः । नादेयः । राष्ट्रियः ८६ टस्तुल्यदिशि ६।३।२१० सौदामिनी विद्युत् ८७ तसिः ६।३।२११ सुदामतः । त्रैककुत्तः ८८ यश्च उरसः ६।३।२१२ उरस्यः, उरस्तः ८९ से निवासादस्य ६।३।२१३ स्रोग्नः । माथुरः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy