SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ૧૬ ૬ ७ સ્વર સંધિ પ્રકરણ अ वर्षानो तेनी पछी आवेला ए સાથે રાણીને અનુક્રમે અે તથા સૌ થાય बाला + एषा = बालैषा । बाल + औ १/२/१२ ऐ तथा ओ } औ છે. बालौ । ऐदौत् सन्ध्यक्षरैः १।२।१२ अनऊ [ऊद्र ] साथै औ थाय छे. धाव् + त-धाऊ [ऊट्] + त = धौतः ४-१-१०८ । ऊटा १।२।१३ ८ ओष्ठ सने ओतु पर छतां सभासभां अपना विरुदये सोप थाय छे. ओतु पुं. जिलाडो fareer ओष्ठौ यस्याः सा बिम्बोष्ठी, बिम्बोष्ठी । स्थूलश्चासौ आतुश्च स्थूलोतुः, स्थूलौतुः । वौष्ठतौ समासे १२।१७ ૯ ૬ વણુ ૩ વર્ણ (स्व सिवायनो) २१२ ५२ छतां अनुभे य् व् र् थाय छे. अस्ति । अत्र = अस्त्यत्र । ग्रामेषु + अटन्ति = ग्रामेष्वटन्ति | इवर्णादेरस्वे स्वरे य-व-र-लम् १।२।२१ ૧૦૬ છે તે તેની પછી કે।ઇપણ સ્વર આવે તેા, તેને ઠેકાણે અનુક્રમે अय् તે आयु थाय छे. जि + अ + ति ४-३- १ – ज् + ए + अ + ति = जयति । एदैतोऽयाय् १।२।२३ ૧૧ ઓ ઔ ને તેની પછી કાઈપણ સ્વર આવે તા અનુક્રમે अव् અને आव् थाय छे. -- भू + अ + ति - भ् + ओ + अ + ति = भवति । ओदौतोऽवान् १।२।२४ વણુ અને હું વર્ણન અસ્વ અને लू
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy