SearchBrowseAboutContactDonate
Page Preview
Page 409
Loading...
Download File
Download File
Page Text
________________ ३८४ तद्धित-प्रकरणम् ३ ३८ वर्षा-कालेभ्यः ६।३।८० वार्षिकः । मासिकः ३९ चिर-परत-परारेः नः ६।३।८५ चिरत्नम् । परुत्नम् ४० पुरो नः ६।३।८६ पुराणम् , पुरातनम् ४१ पूर्वाह्ना-ऽपराह्नात् तनट ६।३।८७ पूर्वाह्नतनः, पूर्वाह्नेतनः ४२ सायं-चिरं-प्राणे प्रगेऽव्ययात् ६।३।८८ सायन्तनम् । चिरन्तनम् ४३ भ-ऋतु-सन्ध्यादेः अण् ६।३।८९ पौषः । ग्रैष्मः । सान्ध्यः ४४ संवत्सरात् फल-पर्वणोः ६।३।९० सांवत्सरम् फलं पर्व वा ४५ हेमन्ताद् वा त-लुक् च ६।३।९१ हेमन्तम् , हैमनम् , हैमन्तिकम् ४६ प्रावृषः एण्यः ६।३।९२ प्रावृषेण्यः ४७ तत्र कृत-लब्ध-क्रीत-संभूते ६।३।९४ स्रोध्नः । नादेयः ४८ कुशले ६।३।९५ स्रोध्नः । नादेयः ४९ कोऽश्मादेः ६३९७ अश्मकः । सरु कः ५० जाते ६।३९८ स्रोधनः । माथुरः । बाह्यः, बाहिकः ५१ प्रावृष इकः ६।३९९ प्रावृषिकः ५२ कालाद् देये ऋणे ६।३।११३ मासिकम् ५३ साधु-पुष्प्यत्-पच्यमाने ६।३।११७ हैमनमनुलेपनम् । वासन्त्यः कुन्दलताः । शारदाः शालयः
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy