SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः तृतीयः पादः तद्धित-प्रकरणम् ३ [ शेषसामान्यार्थे शेषार्थेषु च प्रत्ययाः ] १ शेषे ६।३।१ २ नद्यादेरेयण ६ |३|२ नादेयः । माहेयः । वानेयः ३ राष्ट्रादियः ६ | ३ | ३ राष्ट्रियः ४ दूरादेत्यः ६ | ३ | ४ दूरेत्यः ५ उत्तरादाह ६।३।५ औत्तराह : ६ पारावारादीनः ६ |३|६ पारावारीणः ७ व्यस्त - व्यत्यस्तात् ६।३।७ पारीणः । अवारीणः ८ - प्रागपागुदक्- प्रतीचो यः ६।३।८ दिव्यम् । प्राच्यम् ९ ग्रामादीनञ् च ६ | ३ | ९ ग्रामीणः । ग्राम्यः । प्रामेयकः १० कुल कुक्षि- ग्रीवात् श्वा ऽस्यलङ्कारे (एयकञ्) ६।३।१२ कौलेयकःश्वा | कौक्षेयकोऽसिः । ग्रैवेयकोऽलङ्कारः ११ दक्षिणा पश्चात् पुरसः त्यणू ६ | ३|१३ दाक्षिणात्यः । १२ क्वेहा मात्र तसस् त्यच् ६ | ३ | १६ क्वव्यः । इइत्यः । १३ ने ध्रुवे ६।३।१७ नित्यं ध्रुवम् १४ निसो गते ६ | ३|१८ निष्टयः चण्डालः १५ ऐषमो हयः श्वसो वा ६ | ३ | १९ ऐषमस्त्यम्, ऐषमस्तनम् १६ रूप्योत्तरपदा - ऽरण्याण् णः ६।३।२२ आरण्याः १७ भवतोरिकणीयसौ ६।३।३० भावत्कम्, भवदीयम्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy