SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ તદ્ધિત પ્રકરણ ૩ उत्तराध्ययनानि । बार्हस्पत्यम् । तेन प्रोक्ते ६।३।१८१ :३८० ६।३।१८१ .८० उपज्ञात ( प्रथमतः ज्ञातं कृतं वा ) अर्थभां तृतीयान्त नाभथी यथा विद्धित प्रत्ययो थाय छे. पाणिनिना पाणिनेन वा उपज्ञातम् पाणिनीयम् अकालकं व्याकरणम् । उपज्ञाते ६।३।१९१ ૮૧ કૃત અર્થમાં, તૃતીયાન્ત નામથી પૂર્વ કહ્યા પ્રમાણે પ્રત્યયે थाय ४. शिवेन कृतः शैवो ग्रन्थः । सिद्ध सेनीयः स्तवः । कृते ६।३।१९२ .८२ मक्षिका विगेरे शन्होथा संज्ञाभां यथा विडित प्रत्ययो थाय छे. मक्षिकाभिः कृतम् माक्षिकं मधु । सारघं मधु | नाम्नि मक्षिकादिभ्यः ६।३।१९३ - ८3 सर्वचर्म शहथा ईन भने ईनञ प्रत्ययथाय छे. सर्वश्वर्मणा कृतः सर्वचमीणः सावचर्मीणो रथः । सर्व चर्मण नेत्र ६ | ३|१९५ ८४ उरस् थी य अने अण थाय छे. उरसा कृतः उरस्यः । औरसः । उरसो याणौ ६ |३|१९६ ૮૫ ભતિ અર્થમાં, દ્વિતીયાન્ત નામથી—પૂર્વ કહ્યા પ્રમાણે प्रत्यय थाय छे. स्स्रुध्नं भजति स्रौघ्नः । नादेयः । राष्ट्रियः । ( अम: ) भजति ६ | ३|२०४ ૮૬ ગિ અર્થમાં, તૃતીયાન્ત નામથી, પૂર્વે કથા પ્રમાણે अत्यय थाय छे. सुदाम्नाएकदिग् सौदामनी विद्युत् |
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy