SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ તન્દ્રિત પ્રકરણ ૩ ६।३।७९ ३७३ वा सामाग्रामिकः । सामानदेशिकः । इह लोके कृतो भवो वा ऐहलौकिकः । पारलौकिकः । सार्वलौकिकः । समानपूर्व-लोकोत्तरपदात् ६।३।७९ ३८ वर्षा शहथी, काल विशेष वाथि शहथी इकण थाय छे. वर्षासु भवः वार्षिकः । मासिकः । सांवत्सरिकः । दैवसिकः । रात्रिकः । वर्षा-कालेभ्यः ६ |३|८० ॐ चिर परुतु परारि शहथीन विध्ये थाय हे चिरत्नम् । परुनम् । परारित्नम् पक्षे चिरंतनम् । इत्याहि ६-३-८८ चिर-परुत्-परारेः त्नः ६।३।८५ ४० पुरा थी न विउ थाय छे पुरा भवं पुराणम् । पुरातनम् पुरो नः ६।३।८६ ४१ पूर्वाह्न भने अपराह्न थी तनट् विहये थाय छे. पूर्वा जातो भवो वा पूर्वाह्णेतनः । पूर्वाह्नतनः । अपराह्णेतनः । अपराह्वतनः । ३-२-२४ सप्तमीने सोय थाय छे. पक्षे - पौर्वाह्निकः । आपराह्निकः । १-३-८० पूर्वाह्नाऽपराह्नात् तनद्रः ६ । ३।८७ ४२ सायम्, चिरम्, प्राहणे, प्रगे भने अलवाथि अव्यय शब्देोथी तनट थाय छे. साये भवः सायन्तनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् । अव्यय - दिवातनम् । । । प्रातस्तनम् । प्राक्तनम् । सायं चिरं प्राहे- प्रगेऽव्ययात् ६ | ३|८८ ४३ अझवाथि नक्षत्र शब्दो, ऋतुवाय शब्दो, भने सन्ध्यादि शहाथी अण् थाय छे. पुष्ये भवः पौषः । आश्विनः । रौहिणः । सौवातः ७-४-१ | ग्रीष्मे भवः ग्रैष्मः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy