________________
તન્દ્રિત પ્રકરણ ૩
६।३।७९ ३७३
वा सामाग्रामिकः । सामानदेशिकः । इह लोके कृतो भवो वा ऐहलौकिकः । पारलौकिकः । सार्वलौकिकः । समानपूर्व-लोकोत्तरपदात् ६।३।७९
३८ वर्षा शहथी, काल विशेष वाथि शहथी इकण थाय छे. वर्षासु भवः वार्षिकः । मासिकः । सांवत्सरिकः । दैवसिकः । रात्रिकः ।
वर्षा-कालेभ्यः ६ |३|८०
ॐ चिर परुतु परारि शहथीन विध्ये थाय हे चिरत्नम् । परुनम् । परारित्नम् पक्षे चिरंतनम् । इत्याहि ६-३-८८ चिर-परुत्-परारेः त्नः ६।३।८५
४० पुरा थी न विउ थाय छे पुरा भवं पुराणम् । पुरातनम् पुरो नः ६।३।८६
४१ पूर्वाह्न भने अपराह्न थी तनट् विहये थाय छे. पूर्वा जातो भवो वा पूर्वाह्णेतनः । पूर्वाह्नतनः । अपराह्णेतनः । अपराह्वतनः । ३-२-२४ सप्तमीने सोय थाय छे. पक्षे - पौर्वाह्निकः । आपराह्निकः । १-३-८० पूर्वाह्नाऽपराह्नात् तनद्रः ६ । ३।८७
४२ सायम्, चिरम्, प्राहणे, प्रगे भने अलवाथि अव्यय शब्देोथी तनट थाय छे. साये भवः सायन्तनम् । चिरन्तनम् । प्राह्णेतनम् । प्रगेतनम् । अव्यय - दिवातनम् । । । प्रातस्तनम् । प्राक्तनम् ।
सायं चिरं प्राहे- प्रगेऽव्ययात् ६ | ३|८८
४३ अझवाथि नक्षत्र शब्दो, ऋतुवाय शब्दो, भने सन्ध्यादि शहाथी अण् थाय छे. पुष्ये भवः पौषः । आश्विनः । रौहिणः । सौवातः ७-४-१ | ग्रीष्मे भवः ग्रैष्मः ।