SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ त २५ ४ ५।१।१०४ ३५ २९ सपथा विशिष्ट सेवा यावत् भथी ५२ २९क्ष विन्दु અને ધાતુથી પ વિકલ્પ થાય છે. यावद्वेदं भुङ्कते २७ भेण छ, तर मधु पाय छे. यावजीवमधीते वे छे त्यां सुधा म छे. यावतो विन्द-जीवः ५।४।५५ • २७ चर्म (याभानु पो मासन) भने उदर भया ५२ २७ पूरि [पूर+णि] धातुथा णम् वि याय छे. ४-3-८3 चर्मन् यामनु पो भासन चर्मपूरमास्ते चर्म पूरयित्वास्ते यामान पूरीन मेसे छ, उदरपूर शेते उदरं पूरयित्वा शेते पेट मशन सुवे छे, चर्मोदरात्पूरेः ५।४।५६ ૨૮ વૃષ્ટિનું માન જણાતુ હોય ત્યારે-કર્મથી પર રહેલ पूरि धातुथा णम् विपे थाय छ भने यातुन ऊन सो५ १ि४८ थाय छे. गोप्पदनं वृष्टो मेघः, गोष्पदपूरं वृष्टो मेघः। मूषक-विलप्र मूषक-बिलपूरं वृष्टो मेघः। यावता गोष्पदादिपूरणा भवति तावद् वृष्टः । वृष्टिमाने ऊ-लुक् चाऽस्य वा ५।४।५७ -२८ चेल (४५) नाम छ मेवा भथा ५२ २४ क्नोपि (क्नूय+णि) धातुथा णम् विक्ष्ये थाय जे. चेलक्नोपं (४-२-२१, ४-४-१२१, ४-3-3) वृष्टो मेघः । यावता चेलं क्नूयते आर्दीभवति तावद् वृष्टः । कम्बलक्नोपं वृष्टो मेघः म पाणीने भेध १२स्यो, नसा 43 in પલળે તેટલો મેઘ વરસ્યો. चेलार्थात् क्नोपेः ५।४।५८ 30 गात्र भने पुरुष भथा ५२ २७८ स्था पातुथा णम् वि३८ थाय छे. गात्रस्नायं वृष्टो मेघः । पुरुषस्नायं वृष्टो
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy