SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ કૃદન્ત પ્રકરણ ૪ કિયાતિપત્તિ સપ્તમી પંચમી આશી: અધતની तथा क्त्वा ख्णम् णम् सने तुम् मन्तवन्त। ૧ વર્તમાનકાળના સમીપમાં રહેલ ભૂતકાળમાં અને ભવિષ્યકાળમાં ધાતુથી, વર્તમાન કાળમાં જેમ પ્રત્યય થાય છે, તેમ થાય છે. कदा चैत्राऽऽगतोऽसि ? अयमागच्छामि. आगच्छन्तमेव मां विद्धि । पक्षे अयमागमम् , एषोऽस्म्यागतः । कदा चैत्र गमिष्यसि ? एष गच्छामि, गच्छन्तमेव मां विद्धि । ५३ एष गमिष्यामि गन्ताऽस्मि गमिष्यन्तमेव मां विद्धि। सत्-सामीप्ये सद्वद् वा ५।४।१ ૨ સંભાવન–હેતુની શક્તિ ઉપર શ્રદ્ધા હોય તે, ધાતુથી અસિદ્ધ ५५ वस्तुमा सिनी म प्रत्ययो थाय छे. समये चेत् प्रयत्नो ऽभूत-ने समयस२ प्रयत्न थये। छतो, उदभूवन् विभूतय: विभूतिये। उत्पन्न य छे. सम्भावने सिद्धवत् ५।४।४ ૩ સતતપણું અને સમીપપણું જણાતું હોય તે, ધાતુથી અનદ્યતન (बस्तनी मने स्तना) प्रत्यय यता नथी१ यावजीवं भृशमन्नमदात् । मायनी न याय. यावज्जीवं भृशमन्नं दास्यति। सही वस्तनी न थाय. २ येय पौर्णमासी अतिक्रान्ता एतस्यां जिनमहः प्रावतिष्ट येयं पौर्णमास्यागामिनी अस्यां जिनमहः प्रवतिष्यते । नाऽनघतनः प्रबन्धा-ऽऽसत्योः ५।४।५
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy