SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ हन्त २५ 3 ५।३।११४ ३२१ 3७ क्रुध् विगेरे अने सम् +पद् विगरे धातुयी क्विप् थाय छे. १ क्रुध् , क्रुत् । युध् , युत् । क्षुध् , क्षुत् । तृष् , तृट् । त्विषु , त्विट् । रुष , रुट् । रुज् , रुक् । रुच , रुक् । शुन् , शुक् । मुद्, मुत् । मृद्, मृत् । गु, गीः । त्र, त्राः । दिश, दिक् । सज स्त्रक । २-१-१८ २ पद्, संपद् । विपद् । आपद् । व्यापद् । प्रतिपद् । सद्, संसत् । शास् , आशीः। श्रु, प्रतिश्रुत् । उपश्रुत् । सु, परिस्रुत् । नह उपानत्। वृष, प्रावृट् । पुष , विमुटे । वृत् , निवृत् । उपावृत् । यत् , संयत् । इ, समित् । भू, उपभृत् । इन्ध , समित् । क्रुत्-संपदादिभ्यः क्विप् ५।३।११४ . . 3८ भी बिगरे धातुथी क्विप् विधे थाय छे. भीः भीतिः हीः ह्रीतिः । लूः लूनिः। भूः भूतिः। कण्डूः कण्डूया। कृत् कृतिः। भित् भित्तिः। छित् छित्तिः । तुत् तुत्तिः। दृक् दृष्टिः । इत्साहित भ्यादिभ्यो वा ५।३।११५ 3८ ॥५ (मा ) गन्य होय तो, न [नञ् ] थी ५२ २हेस धातुथी अनि प्रत्यय थाय छे. अजननिस्ते वृषल भूयात् । एवं-अजीवनिः । अकरणिः । अप्रयाणिः । , अगमनिः । नबोऽनिः शापे ५।३।११७ ४० ग्ला, हा मने ज्या धातुथी अनि प्रत्यय थाय छे. , ग्लानिः । हानिः । ज्यानिः । मतान्तरे म्लानिः । ग्ला-हा-ज्यः ५।३।११८ । ४१. धातुयी सावमा अक [णक] प्रत्यय थाय छे. भवत आसिका २-२-८६ । शायिका । जीविका । कारिका । भावे (णक:) ५।३।१२२ २१
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy