SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ 3१८ કૃદન્ત પ્રકરણ ૩ ५।३८४ १८ पच् विश२ (डु धत् वाणा) धातुमाथा तत्कृत म भांत्रिम [त्रिमक] प्रत्यय थाय छे. पाकेन निर्वत्तम् पक्तिमम् पातु (पा४५। ५डे तयार ययेशु). कृत्रिमम् । लब्ध्रिसम् । याचित्रिमम् । मतान्तरे याच टु ठत् . याचथुः। ५-3-८3 ड्वितः त्रिमा तत्कृतम् ५।३।८४ - २० यज् , स्वप् , रक्ष , यत् भने प्रच्छ धातुथी न प्रत्यय थाय छ. यज्ञः। स्वप्नः। रक्ष्णः । यत्नः। प्रश्नः । ४-१-१०८ यजि-स्वपि-रक्षि-यति-प्रच्छो नः ५।३८५ -२१ अपसमाथी ५२ रहेस दा सधातुथी इ [कि] प्रत्यय यय छ. आदिः । आधिः । निधिः । संधिः । समाधिः । उपसर्गाद् दः किः ५।३।८७ ૨૨ કર્મથી પર રહેલા સંજ્ઞકધાતુથી આધારમાં જ થાય છે. जलं घीयतेऽस्मिन्निति जलधिः । शरधिः । इषुधिः । वालधिः। शेवधिः । दानु दृष्टान्त मारमा घटे नलि. व्याप्याद् आधारे ५।३।८८ .२३ सालमां-धातुथी ति [क्ति] प्रत्यय याय छे. कृतिः । हृतिः । चितिः । नीतिः । नुतिः । भूतिः । स्त्रियां क्तिः ५।३।९१ ૨૪ % વિગેરે ધાતુઓથી ચિત્ત પ્રત્યય પણ થાય છે. श्रुतिः । प्रतिश्रुत् । ५-3-११४ क्विम् संपत्तिः । संपत् । अत्तिः । अदिका । ५-3-१२२ णक प्रशस्तिः । प्रशंसा । ५-3-१०५ अ
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy