SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ ५।३।१८ ૩૧૬, કુદત પ્રકરણ ૩ ८ मामा मने सिवाय १२ मां-धातुथी अ [घञ्] प्रत्यय थाय छे. पचनम् पाकः । एवं रागः ४-२-५२ । त्यागः भावमा। प्रकुर्वन्ति तमिति प्राकार: 3-२-८३ (प्रक्रियते यः स प्राकार:) एवं प्रासः। प्रसेवः। समाहारः। कारः। दायः उमभा। दाशन्तेऽस्मै इति दाशः । सामा। आहरन्त्यस्मादिति आहार: माहानमा । २१ मा भने माघारभा-अनट (५-3-१२८म.) मने अनट् । ५५६ व्यसनात घातुथी घञ् (५-3-13२मां) ४९वाशे. सुमी, भावा-ऽकों: ५।३।१८ “१० इ मा धातुथो अ [घञ्] थाय छ, ५ म नमा विथे रित् थाय छे. अध्ययनम् अध्यायः । अधीयते इति अध्यायः । उपेत्याधीयतेऽस्माद इति उपाध्यायः । उपाध्यायी, उपाध्याया। इडोऽपादाने तु टिद्वा ५।३।१९ ११. उपसाधू रु पातुथी अ [घञ्] याय 2. संरवणं संरावः। रोरुपसर्गात् ५।३।२२ १२ भू श्रि ने अद्यातुथी, पूर्व उपसर्ग होय तो अ [अल्] याय छे. प्रभवः । प्रत्ययः। प्रादनम् प्रघसः ४-४-१७ । भू-श्यदो ऽल ५।३।२३ सम् , नि, वि मने उप उपसर्ग था ५२ २३॥ यम् धातुथी अ [अल्] विक्ष्ये थाय छे. संयमः संयामः । नियमः नियामः । वियमः वियामः । उपयमः उपयामः । सम्-नि-व्युपाद् यमः (नवा) ५३२५ १४ नि उसी ५२ २२ नद् , गद् , पठ् , स्वन् मते क्वण धातुथा अल् वि४९ये थाय छे. निनदः निनादः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy