SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ पञ्चमी સંજ્ઞા પ્રકરણ १।१।१८८ વિભક્તિના પ્રત્યस् [सि] औ अस् (जस्] प्रथमा , [शस्] द्वितीया आ [टा] भ्याम् भिस् तृतीया ए [] भ्यस् चतुर्थी अस [उसि] ,, [ङस्] ओस् आम् षष्ठी इ [ङि , सु [सुप्] सप्तमी * १-१-३७ सूत्रने नियम नुमो. स्यौजसमौशस्-टाभ्याभिस्-डेभ्याम्भ्यस्-ङसिभ्याम् भ्यस्-ङसोसाम्-ङयोस्सुपां त्रयी त्रयी प्रथमादिः १।१।१८ १८ स् [सि] विगरे भने ति [तिव] विगेरे प्रत्ययो विमत हेवाय छे. स्त्यादि विभक्तिः १।१।१९।। ૨૦ સ વિગેરે અને તિ વિગેરે વિભક્તિના પ્રત્યય જેને લાગેલા डेय , त ५४ ४वाय छे, बाल+स=बाल: ५४ छ. नम्नति-नम्+अ+ति-नमति ५६ छे. २-१-२१ तदन्तं पदम् १।१।२० स् छत वा प्रत्ययो ५२ छतां तभ०१ य सिवाय व्यना प्रत्ययो ५२ छता, पूर्वर्नु नाम ५४ थाय छे. भवतः इदम्भवत् ईय [ईयस् ] भवदीयः -:-3०, २-१-७६ । मरुत्+भ्याम्-मरुभ्याम् ।। नाम सिदय्-व्यञ्जने ११०२१ * હવે પછી સૂત્રને નંબર જ લખેલે આવશે ત્યાં તે સૂત્રને નિયમ જેવો એમ સમજવું. પેઈજના મથાળે સૂત્રને નંબર આપેલ છે તે જોઈ તે તે સૂત્રને નંબર શોધી શકાશે. ૨૧
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy