SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ૩૧ર कृदन्त-प्रकरणम् २ १६ धारीङो ऽकृच्छे ऽतृश् ५।२।२५ धारयन् आचाराङ्गम् १७ सुग्-द्विषा-ऽर्हः सत्रि-शत्रु-स्तुत्ये ५।२।२६ पूजामर्हन् १८ तृन् शील-धर्म-साधुषु ५।२।२७ वदिता जनापवादान् १९ भ्राज्यलंकग-निराकृग्-भू-सहि-रुचि-वृति-वृधि-चरि प्रजना-ऽपत्रप इष्णुः ५।२।२८ भ्राजिष्णु: । अलंकरिष्णुः २० भू-जेः ष्णुक् ५।२।३० भूष्णुः । जिष्णुः २१ स्था-ग्ला-म्ला-पचि-परि-मृजि-क्षेः स्नुः ५।२।३१ स्थास्नुः । पक्ष्णुः २२ त्रसि-गृधि-धृषि-क्षिपः क्नु: ५।२।३२ त्रस्नुः । क्षिप्नुः २३ सन्-भिक्षा-ऽऽशंसेः उः५।२।३३ लिप्सुः । भिक्षुः । आशंसुः २४ शृ-वन्देः आरु: ५।२।३५ शरारुः । वृन्दारुः २५ शीङ्-श्रद्धा-निद्रा-तन्द्रा-दयि-पति-गृहि-स्पृहः आलः ५।२।३७ शयालुः । दयालुः २६ ङौ सासहि-वावहि-चाचलि-पापति ५।२।३८ २७ श-कम-गम-हन-वृष-भू-स्थ उकण् ५।२।४० शारुकः २८ लँष-पत-पद: ५।२।४१ अभिलाषुकः । उत्पातुकं ज्योतिः २९ भूषा-क्रोधार्थ-जु-सृ-गृधि-ज्वल-शुचश्च अनः ५।२।४२ भूषणः कुलस्य ३० द्रम-क्रमो यङः ५।२।४६ दंद्रमणः । चंक्रमणः ३१ यजि-जपि-दंशि-वदाद् ऊकः ५।२।४७ यायजूकः । ३२ जागुः ५।२।४८ जागरूकः ३३ शमष्टकाद् घिनण् ५।२।४९ शमी । दमो । क्षमी । प्रमादी
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy