SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ हनत ४२९॥ २ . ५।२।१५ ३०3 तदाऽभाषिष्ट राघव: पक्षे अभाषत बभाषे वा। वाऽद्यतनी पुरादौ ५।२।१५ ૧૦ આજના સિવાયના ભૂતકાળમાં ક્ય અવ્યય અને विगैरे ९५५मा डाय तो तभाना याय छे. पृच्छति स्म पितरम् पिताने ५७यु. वसन्तीह पुरा छात्राः सी પહેલાં છાત્રો રહેતા હતા. स्मे च वर्तमाना ५।२।१६ ११ वर्तमान अमां पातुथी व माना थाय . नमति । पचति । मांसं न भक्षयति । जीवं न मारयति । सति ५।२।१९ पतमान सभा, परस्मैपट्टी धातुथी अत् [शत] भने मात्मनेपही धातुयी आन [आनश्] प्रत्यय सामान व भान ६न्त मन छ. गच्छन् । वर्धमानः । (२) जीविष्यमा ५२-भैपही पातुथी स्यत् [स्य शत्] मने सामनेही धातुथी स्य म् आन [स्य म् आनश् ४-४-११४] प्रत्यय सामान भविष्य न्त मन छे. या, यास्यन् ३५ो त्र लिने तुदत् प्रमाणे २-१-११५ शी। शयिष्यमाणः-णम्-णा । शत्रानशौ, एष्यति तु स-स्यौ ५।२।२० । १३ विद १. २ धातुथी तभान मा वस् [क्वसु] प्रत्यय थाय छे वेत्ति इति विद्वस् ३५ो पटीयस प्रभारी विद्वान् । वा वेत्तेः क्वसुः ५।२।२२ १४ पू १. १. मा. मने यज् पातुथी भिान मा मान
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy