SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ 300 कृदन्त-प्रकरणम् १ ७० आधारात् ५।१।१३७ खशयः । बिलेशयः ७१ चरेष्टः ५।१।१३८ कुरुचरः । मद्रचरः । निशाचरी ७२ स्था-पा-स्ना-त्रः कः ५।१।१४२ स्वर्गस्थः । पादपः । नृपः ७३ मूलविभुजादयः ५।१।१४४ मूलविभुजो रथः । अब्धं मेघः ७४ भजो विण ५।१।१४६ सुखभाक् । अर्धभाग् ७५ मन्-वन-क्वनिप्-विच् क्वचित् ५।१।१४७ इन्द्रशर्मा ७६ क्विप् ५।१।१४८ शकहूः । अक्षयः । दिविषत् , घुसत् ७७ त्यदाद्यन्य-समानाद् उपमानाद् व्याप्ये दृशष्टक्-सको च ५।१।१५२ तादृशः । तादृक्षः । तादृक् ७८ कतु णिन ५।१।१५३ सिंहनर्दी । गजगामिनी नारी ७९ अजातेः शीले ५।१।१५४ उष्णभोजी । परोपकारी । ८० साधौ ५।१।१५५ साधुकारी । चारुनी । सुष्टुगामी ८१ करणाद् यजो भूते ५।१।१५८ अग्निष्टोमयाजी ८२ निन्ये व्याप्याद् इन् विक्रियः ५।१४१५९ सोमविक्रयी ८३ हनो णिन् ५।१।१६० पितृव्य-घाती ८४ ब्रह्म-भ्रूण-वृत्रात् क्विप् ५।१।१६१ ब्रह्महा। भ्रूणहा । वृत्रहा ८५ दृशः क्वनिप् ५।१।१६६ मेरुदृश्वः । विश्वदृश्वा ८६ अनो जने : ५।१।१६८ पुमनुजः ८७ सप्तम्याः ५।१।१६९ अप्सुजम् । अब्जम् ८८ अजातेः पञ्चम्याः ५३१११७० संतोषजम् सुखम् । ८९ क्वचित् ५।१।१७१ द्विजः । अजः । प्रजाः । अनुजः । अः ९० क्त क्तवतू ५।१।१७४ कृतः । कृतवान्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy