SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ કૃત પ્રકરણ ૧ ५/१/१६६ २८५ ८५ अ थी पर रहेस हय् धातुथी भूतअजभां वन् [क्वनिप् ] प्रत्यय थाय छे. मेरु दृष्टवान् मेरुदृश्वा । विश्वदृश्वा । विश्वदृश्वानौ । विश्वदृश्वानः । शः क्वनि ५।१।१६६ ૮૬ કાઁથી પર અનુ પૂર્ણાંક લૅન્ ધાતુથો ભૂતકાળમાં આ [૩] थाय छे. पुमांसमनुजातः पुमनुजः । २-१-८७ अनो र्जने र्डः ५।१।१६८ ૮૭ સપ્તમ્યન્ત નામથી પર રહેલ નન્ ધાતુથી ભૂતકાળમાં ૩ प्रत्यय थाय छे. अप्सु जातम् अप्सुजम् । अब्जम् । सप्तम्याः ५।१।१६९ ૮૮ જાતિ સિવાય પ`ચમ્યન્ત નામથી પર રહેલ નન્ ધાતુથી ભૂતકાળમાં ૩ થાય છે. संतोषाजातम् संतोषजम् सुखम् । बुद्धिजः संस्कारः । संस्कारजा स्मृतिः । अजातेः पञ्चम्याः ५।१।१७० दह जीजे पर लूनअणमा स्वथित् ड प्रत्यय थाय छे. द्वि जतिः द्विजः । न जातः अजः । प्रजाताः प्रजाः । अनुजातः अनुजः । क्षत्रियात् जातम् क्षत्रियजं युद्धम् । स्त्रीजमनृतम् । पुंसा। नुजातः पुंसानुजः 3 - १ -13 | मित्रं ह्रयति मित्रह्नः । अटति अतति वा अः । कायति कामयते वा कः । भातीति भं नक्षत्रम् । खन्यते इति खम् । क्वचित ५|१|१७१ ८० भूतअणमां वर्तमान धातुथी त [क्त] अने तवत् [क्तवतु] प्रत्यय थाय छे. कृतः । कृतवान् । क्तक्तवतू ५।१।१७४
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy