SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ ૨૯૦ કૃદન્ત પ્રકરણ ૧ ५।११९१७ ५८ पत्ता-मया ५२ २२ मन् धातुथी अखिश्] प्रत्यय थाय छ. पण्डितमात्मानं मन्यते पण्डितमन्यः प्रत्यय शित् उपाथी य [श्य] 3-४-७२ । पट्वीमात्मानं मन्यते पर्टिवमन्या 3-२-१११ स्व । पण्डितमानी । पटवीमानिनी ५५५ थाय, मा. ५-१-१६ कतुः खर ५।१।११७ ५८ शुनी स्तन मुञ्ज कूल आस्य भने पुष्प भथा ५२ २२० घे [ट्धे] धातुथी खश् प्रत्यय थाय छे. शुनीं धयति शुनिधयः ३-२-१११ स्व. प्रत्यय शत् पाथी अ शिव 3-४-७१ । स्तनंधयः विजेरे । आस्य॑धयः । पुप्पंधयः । शुनी-स्तन-मुज-कूला-ऽऽस्य-पुष्पात् ट्धेः ५।१।११९ १० वह भने अभ्र ४म थी ५२ २३ लिह धातुथी खय प्रत्यय थाय छ. वहं लेढि वहलिहो गौः । अभ्रलिहः प्रासादः । वहा-ऽभ्राल लिहः ५३१११२३ ११ बहु विधु अरुस् भने तिल भयी ५२ २२स तुद् धातुथी खा थाय छे. बहु तुदति बहुंतुदं युगम् । विधुतुदो राहुः । मरुन्तुदः पीडाकरः। २-१-८८ तिलंतुदः काकः । बहु-विधरुस्-तिलात् तुद: ५।११२४ ललाट वात भने शर्ध भयी ५२ २७स भनुम तप अज् भने हा (तorg) धातुथी खम् प्रत्यय याय छे. ललाटं तपति ललाटंतपः सूर्यः । वातमजन्ति वातमजा मृगाः । शधजहा माषाः २५६ वाट ४२ छे. ललाट वात-शर्षात् तपा-ऽज-हाकः ५।१।१२५ १३ असूर्य भने उग्र भया ५२ २४ दृश् धातुथी खश प्रत्यय थाय 2. सूर्यमपि न पश्यन्ति असूर्यपश्या राजदाराः ।
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy