SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ त ४२५ १ ५।१४८३ २८७ अचित्ते टक् ५।१।८३ ४२ ब्रह्म विगैरे भन्थी ५२ २४ हन् धातुथी टक् प्रत्यय थाय छे. ब्रह्म हन्ति ब्रह्मघ्नः । कृतघ्नः । वृत्रघ्नः । भ्रूणघ्नः । बालघ्नः । ४-२-४४. २-१-११२ ब्रह्मादिभ्यः ५।११८५ ४३ कुक्षि आत्मन् भने उदर भयी ५२ २खेद भृ धातुयी इ [खि प्रत्यय थाय छे. 3-२-११ कुक्षिमेव वितिं कुक्षिभरिः । आत्मभरिः। उदरंभरिः। कुक्ष्यात्मोदराद् भृगः खिः ५।१।९० ४. भथी ५२ २हेस अर्ह धातुथी अ (अच्) प्रत्यय थाय छ, पूजामर्हति पूजाहः साधुः । पूजार्हा साध्वी । अ)ऽच् ५।१।९१ ४५ दण्डादि सिवाय आयुध विशेरे म यी ५२ २२८ धृ धातुयी अच् प्रत्यय थाय छे. धनुर्धरति धनुर्धरः । शक्तिधरः । चक्रधरः। वज्रधरः भूधरः । जलधरः । पयोधरः। शशधरः। विद्याधरः। 5. दण्डधारः । कर्णधारः । सूत्रधारः। छत्रधारः। ५-१-७२ आयुधादिभ्यो धृगोऽदण्डादेः ५।११९४ ૪૬ કર્મથી પર રહેલ દ ધાતુથી વય અને ઉદ્યમાભાવ જણાતો होय त्यारे अच् प्रत्यय थाय छ. अस्थिहरः श्वशिशुः । क्वचहरः क्षत्रियकुमारः । अंशहरो दायादः । मनोहर: प्रासादः । मनोहरा माला । विरुध-भारहारः अण् । हृगो वयोऽनुधमे ५।१९५ । ४७ रजस् फले मत मल भथी ५२ २७८ ग्रह पातुथी । . प्रत्यय याय छे. रजोग्रहिः कन्चुकः। फलानि गृह्णाति फले
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy