SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૧ વાવઝ ૨૮૫ किरतीति किरः। उत्किरः। गिलतीति गिलः । निगिलः जानातीति ज्ञः ४-3-८४ । ५-१-१६ या ज्ञः शायकः ज्ञाता। नन्दनः नन्दकः नन्दयिता ५-१-५२ ।। नाम्युपान्त्य-प्री-कृ-गृ-ज्ञः कः ५।११५४ 30 ઉપસથી પર રહેલા [ સિવાય આકારાન્ત ધાતુથી अ [ड] प्रत्यय थाय छे. आह्वयतीति आलः । संव्यः । परिव्यः । प्रज्यः । अनुज्यः। प्रस्थः । सुग्लः । सुम्लः। सुत्रः । व्यालः । सुरः । श्यै-अवश्यायः ५-१-१४ उपसर्गाद् आतो डो ऽश्यः ५।११५६ ३१ तन् व्यध् इ श्वस् भने आ॥२-1 धातुथी अ [ण] प्रत्यय थाय छे. तानः । उत्तानः । व्याधः । प्रत्यायः अन्तरायः । श्वासः । अवश्यायः । तन्-व्यधीण-श्वसातः (णः) ५।११६४ 3२ नृत् खन् भने रङ्ग् धातुथी शियीतमा अक [अकट ] પ્રત્યય થાય છે. શિ૯૫ એટલે કામમાં કુશળપણું, તદાન शिधी नर्तकः । नर्तकी । खनकः । रजकः । नृत्-खन्-रञ्जः शिल्पिन्यकट् ५।११६५ ૩૩ આશિષ (ઈષ્ટની પ્રાર્થના) અર્થ ગમ્ય હેય તે, ધાતુથી अक [अकन् ] प्रत्यय थाय छे. नन्दतात् इति आशंस्यमानः नन्दकः । आशिष्यकन् ५।११७० ૩૪ माशिष ना विषयमा साहय तो धातुथी ति [तिक] भने त् प्रत्ययो थाय छे. शम्यात् शान्तिः । रंषीष्ट इति आशंसितः रन्ति: । वीरो भूयाद् इति वीरभूः। क्विप तिक्-कृतौ नाम्नि ५।११७१
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy