SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २० न्त २५ १ ५।१।३२ २८३. उपेयः । उपसर्या ऋतुमती । अवधं गहम् पण्यं विक्रेयम् । वर्योपसर्या-ऽवध-पण्यम् उपेयर्तुमती-गर्य-विक्रेये ५।१।३२ ૧૯ સ્વામિ અને વૈશ્ય અર્થમાં જ ધાતુથી જ થાય છે. अर्यः स्वामी वैश्यो वा । अर्यतेऽभिगम्यते आर्यः ध्यण । स्वामि-वैश्येऽर्य: ५।११३३ उपस 4॥२ना नामथा ५२ २२६ वद् धातुथा य (क्यप्) भने य प्रत्यय थाय छे. ब्रह्मोद्यम् । ब्रह्मवद्यम् यमाय. सत्योद्यम् सत्यवद्यम् । सत्यवयन. ५५ वाद्यम् । प्रवाद्यम् ध्यण् । नाम्नो वदः क्यप् च ५।११३५ २१ द, वृ, (.) स्तु, जुष , इ मने शास् धातुया क्यप प्रत्यय थाय . आदत्यः । प्रावृत्यः । स्तुत्यः । अवश्यस्तुत्यः । जुष्यः। इत्य: ४-४-११३ । शिप्यः। ४-४-११८ ह-वृग-स्तु-जुषेति-शासः ५।११४० २२ कृप, वृत् सने ऋच सिवाय क रुपान्त्य डाय मे। धातुथा क्यप प्रत्यय थाय छे. वृत्यम् वृध्यम् गृध्यम् गृध्यम् । पशु कल्प्यम् । चत्यम् । अय॑म् ध्यण् । ऋदुपान्त्याद् अ-कृपि-वृद्-ऋचः ५।११४१ कृ, वृष, मृज , शंस , गुह् , दुह् भने जप धातुथा विये क्यप् प्रत्यय थाय छे. (पक्षे ध्यण) कृत्यम् । कार्यम् । वृष्यम् । वर्ण्यम् । मृज्यम् । माय॑म् । शस्यम् । शस्यम् । गुह्यम् । गोह्यम् । दुह्यम् । दोहाम्। जप्यम् । जाप्यम् । कृ-वृषि-मृजि-शंसि-गुहि-दुहि-जपो वा ५।११४२ २3
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy