SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ ધાતુરૂપ પ્રકરણ ૬ જાઢાપરૂ ૨૬૫ ૪૪ રન્ ધાતુ થી કારાદિ અને 7 કારાદિ અશિત પ્રત્યાયની पूर्व इ थाय छे, ५९५ सामनेमा न थाय. क्रमिष्यति । क्रमिता। प्रक्रमितव्यम् । मा. प्रकंस्यते । प्रक्रन्ता। 3-3-५१ क्रमः ४।४।५३ ૪૫ વૃર વિગેરે પાંચ ધાતુઓથી કારાદિ અને કારાદિ અશિત પ્રત્યેની પૂર્વે ૬ થતી નથી, આત્મપદ સિવાય. ५२२-वृत् । वृध-वय॑ति । अवय॑त् । विवत्सति । ४-३-३४ स्यन्त्स्यति । अस्यन्त्स्यत् । शय॑ति । कल्पस्यति । अकल्प्स्य त् । कल्प्तास्मि । 3-3-४५,४६ मात्मने-वतिष्यते । अवर्तिष्यत । वित्तिषते वर्धिष्यते । अवधिष्यत । विवर्धिषते शधिष्यते । अशर्धिष्यत । स्यन्द पेट स्यन्त्स्यते स्यन्दिष्यते । अस्यन्तस्यत, अस्यन्दिष्यत । कृप वेट कल्प्स्यते, कल्पिष्यते । अकल्प्स्यत, अकल्पिष्यत । कल्प्ताहे कल्पिताहे । ४-४-३८ न वृद्धयः ४।४।५५ ૪૬ એક સ્વરી અનુસ્વાર ઈત વાળા ધાતુઓથી પર રહેલા स हि मने त अहि शित् प्रत्ययानी पूर्व इ (इट) थती नथी. ४-४-३२ ने। २५५वाह. नी-नेता । नेतुम् । नेतव्यम् । नेष्यति, ते । अनेप्यत्, त । पा-पाता । पातुम् । पातव्यम् । पास्यति । अपास्यत् । लभ-लब्धा । लन्धुम् । लब्धव्यम् । लप्स्यते । अलप्स्यत। शद्-शत्ता । शत्तम् । शत्तव्यम् । शत्स्यति । अशत्स्यत् । शक्-शक्ता। शक्तुम् । शक्तव्यम् । शक्ष्यति । अशक्ष्यत् । पथ-पक्ता । पक्तुम् । पक्त. ध्यम् । पक्ष्यति, ते । अपक्ष्यत् , त । बुध १. ४ बोद्धा । बोधुम् । बोद्धव्यम् । भोत्स्यते । अभोत्स्यत । लिह
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy