SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५४ धातुरूप-प्रकरणम् ५ ३८ सिचि परस्मै समानस्याऽङिति ४।३।४४ अलावीत् ३९ व्यञ्जनानाम् अनिटि ४।३।४५ अभैसीत् । अरासीत् ४० व्यञ्जनादे वोपान्त्यस्याऽऽतः (सेटि) ४।३।४७ अगादीत् , अगदीत् ४१ वद-ब्रज-ल: ४।३।४८ अवादीत् । अब्राजीत् । अज्वालीत् ४२ न श्वि-जागृ शस.क्षण-ह-म्-य-एदितः४।३।४९ अश्वयीत् ४३ णिति ४।३।५० ताडयति ४४ नामिनोऽकलि-हले ४।३।५१ पारयति ४५ जागु त्रि-णवि ४।३।५२ अजागारि । जजागार ४६ आत ऐः कृञ्-ौ ४।३।५३ दायः । दायकः । दायिष्यते ४७ न जन-बधः ४।३।५४ प्रजनः । जन्यः । अजनि । बधः ४८ मोऽकमि-यमि-रमि-नमि-गमि-वम्याचमः ४।३।५५ अभ्रमि ४९ णिद्वाऽन्त्यो णव ४।३।५८ शिश्रय, शिश्राय ५० उत औः विति व्यञ्जने ऽ द्वेः ४।३।५९ यौति ५१ तृहः श्नाद् ईत् ४।३।६२ तृणेढि ५२ ब्रूतः परादिः ४।३१६३ ब्रवीति ५३ यङ्-तु-रु-स्तोः बहुलम् ४।३।६४ बोभवीति, बोभोति रवीति. रौति ५४ सः सिजस्ते दिस्योः ४।३।६५ अकार्षीत् । आसीः ५५ पिवैति-दा-भू-स्थः सिचो लुप् परस्मै न चेट् ४।३।६६ अपात् । अगात् । अदात् । अधात् । अभूत् । अस्थात्
SR No.023390
Book TitleGujaratima Sanskrit Bhashanu Vyakaran
Original Sutra AuthorN/A
AuthorShivlal Nemchand Shah
PublisherHemchandracharya Jain Gyanmandir
Publication Year1987
Total Pages506
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy